Sanskrit tools

Sanskrit declension


Declension of धनुराकारा dhanurākārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराकारा dhanurākārā
धनुराकारे dhanurākāre
धनुराकाराः dhanurākārāḥ
Vocative धनुराकारे dhanurākāre
धनुराकारे dhanurākāre
धनुराकाराः dhanurākārāḥ
Accusative धनुराकाराम् dhanurākārām
धनुराकारे dhanurākāre
धनुराकाराः dhanurākārāḥ
Instrumental धनुराकारया dhanurākārayā
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकाराभिः dhanurākārābhiḥ
Dative धनुराकारायै dhanurākārāyai
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकाराभ्यः dhanurākārābhyaḥ
Ablative धनुराकारायाः dhanurākārāyāḥ
धनुराकाराभ्याम् dhanurākārābhyām
धनुराकाराभ्यः dhanurākārābhyaḥ
Genitive धनुराकारायाः dhanurākārāyāḥ
धनुराकारयोः dhanurākārayoḥ
धनुराकाराणाम् dhanurākārāṇām
Locative धनुराकारायाम् dhanurākārāyām
धनुराकारयोः dhanurākārayoḥ
धनुराकारासु dhanurākārāsu