| Singular | Dual | Plural |
Nominative |
धनुराकारा
dhanurākārā
|
धनुराकारे
dhanurākāre
|
धनुराकाराः
dhanurākārāḥ
|
Vocative |
धनुराकारे
dhanurākāre
|
धनुराकारे
dhanurākāre
|
धनुराकाराः
dhanurākārāḥ
|
Accusative |
धनुराकाराम्
dhanurākārām
|
धनुराकारे
dhanurākāre
|
धनुराकाराः
dhanurākārāḥ
|
Instrumental |
धनुराकारया
dhanurākārayā
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकाराभिः
dhanurākārābhiḥ
|
Dative |
धनुराकारायै
dhanurākārāyai
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकाराभ्यः
dhanurākārābhyaḥ
|
Ablative |
धनुराकारायाः
dhanurākārāyāḥ
|
धनुराकाराभ्याम्
dhanurākārābhyām
|
धनुराकाराभ्यः
dhanurākārābhyaḥ
|
Genitive |
धनुराकारायाः
dhanurākārāyāḥ
|
धनुराकारयोः
dhanurākārayoḥ
|
धनुराकाराणाम्
dhanurākārāṇām
|
Locative |
धनुराकारायाम्
dhanurākārāyām
|
धनुराकारयोः
dhanurākārayoḥ
|
धनुराकारासु
dhanurākārāsu
|