Singular | Dual | Plural | |
Nominative |
धनुराकृति
dhanurākṛti |
धनुराकृतिनी
dhanurākṛtinī |
धनुराकृतीनि
dhanurākṛtīni |
Vocative |
धनुराकृते
dhanurākṛte धनुराकृति dhanurākṛti |
धनुराकृतिनी
dhanurākṛtinī |
धनुराकृतीनि
dhanurākṛtīni |
Accusative |
धनुराकृति
dhanurākṛti |
धनुराकृतिनी
dhanurākṛtinī |
धनुराकृतीनि
dhanurākṛtīni |
Instrumental |
धनुराकृतिना
dhanurākṛtinā |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभिः
dhanurākṛtibhiḥ |
Dative |
धनुराकृतिने
dhanurākṛtine |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ |
Ablative |
धनुराकृतिनः
dhanurākṛtinaḥ |
धनुराकृतिभ्याम्
dhanurākṛtibhyām |
धनुराकृतिभ्यः
dhanurākṛtibhyaḥ |
Genitive |
धनुराकृतिनः
dhanurākṛtinaḥ |
धनुराकृतिनोः
dhanurākṛtinoḥ |
धनुराकृतीनाम्
dhanurākṛtīnām |
Locative |
धनुराकृतिनि
dhanurākṛtini |
धनुराकृतिनोः
dhanurākṛtinoḥ |
धनुराकृतिषु
dhanurākṛtiṣu |