Sanskrit tools

Sanskrit declension


Declension of धनुराकृति dhanurākṛti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुराकृति dhanurākṛti
धनुराकृतिनी dhanurākṛtinī
धनुराकृतीनि dhanurākṛtīni
Vocative धनुराकृते dhanurākṛte
धनुराकृति dhanurākṛti
धनुराकृतिनी dhanurākṛtinī
धनुराकृतीनि dhanurākṛtīni
Accusative धनुराकृति dhanurākṛti
धनुराकृतिनी dhanurākṛtinī
धनुराकृतीनि dhanurākṛtīni
Instrumental धनुराकृतिना dhanurākṛtinā
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभिः dhanurākṛtibhiḥ
Dative धनुराकृतिने dhanurākṛtine
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Ablative धनुराकृतिनः dhanurākṛtinaḥ
धनुराकृतिभ्याम् dhanurākṛtibhyām
धनुराकृतिभ्यः dhanurākṛtibhyaḥ
Genitive धनुराकृतिनः dhanurākṛtinaḥ
धनुराकृतिनोः dhanurākṛtinoḥ
धनुराकृतीनाम् dhanurākṛtīnām
Locative धनुराकृतिनि dhanurākṛtini
धनुराकृतिनोः dhanurākṛtinoḥ
धनुराकृतिषु dhanurākṛtiṣu