| Singular | Dual | Plural |
Nominative |
धनुर्गुणा
dhanurguṇā
|
धनुर्गुणे
dhanurguṇe
|
धनुर्गुणाः
dhanurguṇāḥ
|
Vocative |
धनुर्गुणे
dhanurguṇe
|
धनुर्गुणे
dhanurguṇe
|
धनुर्गुणाः
dhanurguṇāḥ
|
Accusative |
धनुर्गुणाम्
dhanurguṇām
|
धनुर्गुणे
dhanurguṇe
|
धनुर्गुणाः
dhanurguṇāḥ
|
Instrumental |
धनुर्गुणया
dhanurguṇayā
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणाभिः
dhanurguṇābhiḥ
|
Dative |
धनुर्गुणायै
dhanurguṇāyai
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणाभ्यः
dhanurguṇābhyaḥ
|
Ablative |
धनुर्गुणायाः
dhanurguṇāyāḥ
|
धनुर्गुणाभ्याम्
dhanurguṇābhyām
|
धनुर्गुणाभ्यः
dhanurguṇābhyaḥ
|
Genitive |
धनुर्गुणायाः
dhanurguṇāyāḥ
|
धनुर्गुणयोः
dhanurguṇayoḥ
|
धनुर्गुणानाम्
dhanurguṇānām
|
Locative |
धनुर्गुणायाम्
dhanurguṇāyām
|
धनुर्गुणयोः
dhanurguṇayoḥ
|
धनुर्गुणासु
dhanurguṇāsu
|