| Singular | Dual | Plural |
Nominative |
धनुर्ग्राहः
dhanurgrāhaḥ
|
धनुर्ग्राहौ
dhanurgrāhau
|
धनुर्ग्राहाः
dhanurgrāhāḥ
|
Vocative |
धनुर्ग्राह
dhanurgrāha
|
धनुर्ग्राहौ
dhanurgrāhau
|
धनुर्ग्राहाः
dhanurgrāhāḥ
|
Accusative |
धनुर्ग्राहम्
dhanurgrāham
|
धनुर्ग्राहौ
dhanurgrāhau
|
धनुर्ग्राहान्
dhanurgrāhān
|
Instrumental |
धनुर्ग्राहेण
dhanurgrāheṇa
|
धनुर्ग्राहाभ्याम्
dhanurgrāhābhyām
|
धनुर्ग्राहैः
dhanurgrāhaiḥ
|
Dative |
धनुर्ग्राहाय
dhanurgrāhāya
|
धनुर्ग्राहाभ्याम्
dhanurgrāhābhyām
|
धनुर्ग्राहेभ्यः
dhanurgrāhebhyaḥ
|
Ablative |
धनुर्ग्राहात्
dhanurgrāhāt
|
धनुर्ग्राहाभ्याम्
dhanurgrāhābhyām
|
धनुर्ग्राहेभ्यः
dhanurgrāhebhyaḥ
|
Genitive |
धनुर्ग्राहस्य
dhanurgrāhasya
|
धनुर्ग्राहयोः
dhanurgrāhayoḥ
|
धनुर्ग्राहाणाम्
dhanurgrāhāṇām
|
Locative |
धनुर्ग्राहे
dhanurgrāhe
|
धनुर्ग्राहयोः
dhanurgrāhayoḥ
|
धनुर्ग्राहेषु
dhanurgrāheṣu
|