Sanskrit tools

Sanskrit declension


Declension of धनुर्ग्राह dhanurgrāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्ग्राहः dhanurgrāhaḥ
धनुर्ग्राहौ dhanurgrāhau
धनुर्ग्राहाः dhanurgrāhāḥ
Vocative धनुर्ग्राह dhanurgrāha
धनुर्ग्राहौ dhanurgrāhau
धनुर्ग्राहाः dhanurgrāhāḥ
Accusative धनुर्ग्राहम् dhanurgrāham
धनुर्ग्राहौ dhanurgrāhau
धनुर्ग्राहान् dhanurgrāhān
Instrumental धनुर्ग्राहेण dhanurgrāheṇa
धनुर्ग्राहाभ्याम् dhanurgrāhābhyām
धनुर्ग्राहैः dhanurgrāhaiḥ
Dative धनुर्ग्राहाय dhanurgrāhāya
धनुर्ग्राहाभ्याम् dhanurgrāhābhyām
धनुर्ग्राहेभ्यः dhanurgrāhebhyaḥ
Ablative धनुर्ग्राहात् dhanurgrāhāt
धनुर्ग्राहाभ्याम् dhanurgrāhābhyām
धनुर्ग्राहेभ्यः dhanurgrāhebhyaḥ
Genitive धनुर्ग्राहस्य dhanurgrāhasya
धनुर्ग्राहयोः dhanurgrāhayoḥ
धनुर्ग्राहाणाम् dhanurgrāhāṇām
Locative धनुर्ग्राहे dhanurgrāhe
धनुर्ग्राहयोः dhanurgrāhayoḥ
धनुर्ग्राहेषु dhanurgrāheṣu