| Singular | Dual | Plural |
Nominative |
धनुर्द्वितीयम्
dhanurdvitīyam
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयानि
dhanurdvitīyāni
|
Vocative |
धनुर्द्वितीय
dhanurdvitīya
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयानि
dhanurdvitīyāni
|
Accusative |
धनुर्द्वितीयम्
dhanurdvitīyam
|
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीयानि
dhanurdvitīyāni
|
Instrumental |
धनुर्द्वितीयेन
dhanurdvitīyena
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयैः
dhanurdvitīyaiḥ
|
Dative |
धनुर्द्वितीयाय
dhanurdvitīyāya
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयेभ्यः
dhanurdvitīyebhyaḥ
|
Ablative |
धनुर्द्वितीयात्
dhanurdvitīyāt
|
धनुर्द्वितीयाभ्याम्
dhanurdvitīyābhyām
|
धनुर्द्वितीयेभ्यः
dhanurdvitīyebhyaḥ
|
Genitive |
धनुर्द्वितीयस्य
dhanurdvitīyasya
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयानाम्
dhanurdvitīyānām
|
Locative |
धनुर्द्वितीये
dhanurdvitīye
|
धनुर्द्वितीययोः
dhanurdvitīyayoḥ
|
धनुर्द्वितीयेषु
dhanurdvitīyeṣu
|