| Singular | Dual | Plural |
Nominative |
धनुर्भृत्
dhanurbhṛt
|
धनुर्भृतौ
dhanurbhṛtau
|
धनुर्भृतः
dhanurbhṛtaḥ
|
Vocative |
धनुर्भृत्
dhanurbhṛt
|
धनुर्भृतौ
dhanurbhṛtau
|
धनुर्भृतः
dhanurbhṛtaḥ
|
Accusative |
धनुर्भृतम्
dhanurbhṛtam
|
धनुर्भृतौ
dhanurbhṛtau
|
धनुर्भृतः
dhanurbhṛtaḥ
|
Instrumental |
धनुर्भृता
dhanurbhṛtā
|
धनुर्भृद्भ्याम्
dhanurbhṛdbhyām
|
धनुर्भृद्भिः
dhanurbhṛdbhiḥ
|
Dative |
धनुर्भृते
dhanurbhṛte
|
धनुर्भृद्भ्याम्
dhanurbhṛdbhyām
|
धनुर्भृद्भ्यः
dhanurbhṛdbhyaḥ
|
Ablative |
धनुर्भृतः
dhanurbhṛtaḥ
|
धनुर्भृद्भ्याम्
dhanurbhṛdbhyām
|
धनुर्भृद्भ्यः
dhanurbhṛdbhyaḥ
|
Genitive |
धनुर्भृतः
dhanurbhṛtaḥ
|
धनुर्भृतोः
dhanurbhṛtoḥ
|
धनुर्भृताम्
dhanurbhṛtām
|
Locative |
धनुर्भृति
dhanurbhṛti
|
धनुर्भृतोः
dhanurbhṛtoḥ
|
धनुर्भृत्सु
dhanurbhṛtsu
|