Sanskrit tools

Sanskrit declension


Declension of धनुर्भृत् dhanurbhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative धनुर्भृत् dhanurbhṛt
धनुर्भृतौ dhanurbhṛtau
धनुर्भृतः dhanurbhṛtaḥ
Vocative धनुर्भृत् dhanurbhṛt
धनुर्भृतौ dhanurbhṛtau
धनुर्भृतः dhanurbhṛtaḥ
Accusative धनुर्भृतम् dhanurbhṛtam
धनुर्भृतौ dhanurbhṛtau
धनुर्भृतः dhanurbhṛtaḥ
Instrumental धनुर्भृता dhanurbhṛtā
धनुर्भृद्भ्याम् dhanurbhṛdbhyām
धनुर्भृद्भिः dhanurbhṛdbhiḥ
Dative धनुर्भृते dhanurbhṛte
धनुर्भृद्भ्याम् dhanurbhṛdbhyām
धनुर्भृद्भ्यः dhanurbhṛdbhyaḥ
Ablative धनुर्भृतः dhanurbhṛtaḥ
धनुर्भृद्भ्याम् dhanurbhṛdbhyām
धनुर्भृद्भ्यः dhanurbhṛdbhyaḥ
Genitive धनुर्भृतः dhanurbhṛtaḥ
धनुर्भृतोः dhanurbhṛtoḥ
धनुर्भृताम् dhanurbhṛtām
Locative धनुर्भृति dhanurbhṛti
धनुर्भृतोः dhanurbhṛtoḥ
धनुर्भृत्सु dhanurbhṛtsu