Singular | Dual | Plural | |
Nominative |
धनुर्यष्टिः
dhanuryaṣṭiḥ |
धनुर्यष्टी
dhanuryaṣṭī |
धनुर्यष्टयः
dhanuryaṣṭayaḥ |
Vocative |
धनुर्यष्टे
dhanuryaṣṭe |
धनुर्यष्टी
dhanuryaṣṭī |
धनुर्यष्टयः
dhanuryaṣṭayaḥ |
Accusative |
धनुर्यष्टिम्
dhanuryaṣṭim |
धनुर्यष्टी
dhanuryaṣṭī |
धनुर्यष्टीः
dhanuryaṣṭīḥ |
Instrumental |
धनुर्यष्ट्या
dhanuryaṣṭyā |
धनुर्यष्टिभ्याम्
dhanuryaṣṭibhyām |
धनुर्यष्टिभिः
dhanuryaṣṭibhiḥ |
Dative |
धनुर्यष्टये
dhanuryaṣṭaye धनुर्यष्ट्यै dhanuryaṣṭyai |
धनुर्यष्टिभ्याम्
dhanuryaṣṭibhyām |
धनुर्यष्टिभ्यः
dhanuryaṣṭibhyaḥ |
Ablative |
धनुर्यष्टेः
dhanuryaṣṭeḥ धनुर्यष्ट्याः dhanuryaṣṭyāḥ |
धनुर्यष्टिभ्याम्
dhanuryaṣṭibhyām |
धनुर्यष्टिभ्यः
dhanuryaṣṭibhyaḥ |
Genitive |
धनुर्यष्टेः
dhanuryaṣṭeḥ धनुर्यष्ट्याः dhanuryaṣṭyāḥ |
धनुर्यष्ट्योः
dhanuryaṣṭyoḥ |
धनुर्यष्टीनाम्
dhanuryaṣṭīnām |
Locative |
धनुर्यष्टौ
dhanuryaṣṭau धनुर्यष्ट्याम् dhanuryaṣṭyām |
धनुर्यष्ट्योः
dhanuryaṣṭyoḥ |
धनुर्यष्टिषु
dhanuryaṣṭiṣu |