Sanskrit tools

Sanskrit declension


Declension of धनुर्यष्टि dhanuryaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्यष्टिः dhanuryaṣṭiḥ
धनुर्यष्टी dhanuryaṣṭī
धनुर्यष्टयः dhanuryaṣṭayaḥ
Vocative धनुर्यष्टे dhanuryaṣṭe
धनुर्यष्टी dhanuryaṣṭī
धनुर्यष्टयः dhanuryaṣṭayaḥ
Accusative धनुर्यष्टिम् dhanuryaṣṭim
धनुर्यष्टी dhanuryaṣṭī
धनुर्यष्टीः dhanuryaṣṭīḥ
Instrumental धनुर्यष्ट्या dhanuryaṣṭyā
धनुर्यष्टिभ्याम् dhanuryaṣṭibhyām
धनुर्यष्टिभिः dhanuryaṣṭibhiḥ
Dative धनुर्यष्टये dhanuryaṣṭaye
धनुर्यष्ट्यै dhanuryaṣṭyai
धनुर्यष्टिभ्याम् dhanuryaṣṭibhyām
धनुर्यष्टिभ्यः dhanuryaṣṭibhyaḥ
Ablative धनुर्यष्टेः dhanuryaṣṭeḥ
धनुर्यष्ट्याः dhanuryaṣṭyāḥ
धनुर्यष्टिभ्याम् dhanuryaṣṭibhyām
धनुर्यष्टिभ्यः dhanuryaṣṭibhyaḥ
Genitive धनुर्यष्टेः dhanuryaṣṭeḥ
धनुर्यष्ट्याः dhanuryaṣṭyāḥ
धनुर्यष्ट्योः dhanuryaṣṭyoḥ
धनुर्यष्टीनाम् dhanuryaṣṭīnām
Locative धनुर्यष्टौ dhanuryaṣṭau
धनुर्यष्ट्याम् dhanuryaṣṭyām
धनुर्यष्ट्योः dhanuryaṣṭyoḥ
धनुर्यष्टिषु dhanuryaṣṭiṣu