| Singular | Dual | Plural |
Nominative |
धनुर्लता
dhanurlatā
|
धनुर्लते
dhanurlate
|
धनुर्लताः
dhanurlatāḥ
|
Vocative |
धनुर्लते
dhanurlate
|
धनुर्लते
dhanurlate
|
धनुर्लताः
dhanurlatāḥ
|
Accusative |
धनुर्लताम्
dhanurlatām
|
धनुर्लते
dhanurlate
|
धनुर्लताः
dhanurlatāḥ
|
Instrumental |
धनुर्लतया
dhanurlatayā
|
धनुर्लताभ्याम्
dhanurlatābhyām
|
धनुर्लताभिः
dhanurlatābhiḥ
|
Dative |
धनुर्लतायै
dhanurlatāyai
|
धनुर्लताभ्याम्
dhanurlatābhyām
|
धनुर्लताभ्यः
dhanurlatābhyaḥ
|
Ablative |
धनुर्लतायाः
dhanurlatāyāḥ
|
धनुर्लताभ्याम्
dhanurlatābhyām
|
धनुर्लताभ्यः
dhanurlatābhyaḥ
|
Genitive |
धनुर्लतायाः
dhanurlatāyāḥ
|
धनुर्लतयोः
dhanurlatayoḥ
|
धनुर्लतानाम्
dhanurlatānām
|
Locative |
धनुर्लतायाम्
dhanurlatāyām
|
धनुर्लतयोः
dhanurlatayoḥ
|
धनुर्लतासु
dhanurlatāsu
|