Sanskrit tools

Sanskrit declension


Declension of धनुर्लता dhanurlatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्लता dhanurlatā
धनुर्लते dhanurlate
धनुर्लताः dhanurlatāḥ
Vocative धनुर्लते dhanurlate
धनुर्लते dhanurlate
धनुर्लताः dhanurlatāḥ
Accusative धनुर्लताम् dhanurlatām
धनुर्लते dhanurlate
धनुर्लताः dhanurlatāḥ
Instrumental धनुर्लतया dhanurlatayā
धनुर्लताभ्याम् dhanurlatābhyām
धनुर्लताभिः dhanurlatābhiḥ
Dative धनुर्लतायै dhanurlatāyai
धनुर्लताभ्याम् dhanurlatābhyām
धनुर्लताभ्यः dhanurlatābhyaḥ
Ablative धनुर्लतायाः dhanurlatāyāḥ
धनुर्लताभ्याम् dhanurlatābhyām
धनुर्लताभ्यः dhanurlatābhyaḥ
Genitive धनुर्लतायाः dhanurlatāyāḥ
धनुर्लतयोः dhanurlatayoḥ
धनुर्लतानाम् dhanurlatānām
Locative धनुर्लतायाम् dhanurlatāyām
धनुर्लतयोः dhanurlatayoḥ
धनुर्लतासु dhanurlatāsu