| Singular | Dual | Plural |
Nominative |
धनुर्वक्रः
dhanurvakraḥ
|
धनुर्वक्रौ
dhanurvakrau
|
धनुर्वक्राः
dhanurvakrāḥ
|
Vocative |
धनुर्वक्र
dhanurvakra
|
धनुर्वक्रौ
dhanurvakrau
|
धनुर्वक्राः
dhanurvakrāḥ
|
Accusative |
धनुर्वक्रम्
dhanurvakram
|
धनुर्वक्रौ
dhanurvakrau
|
धनुर्वक्रान्
dhanurvakrān
|
Instrumental |
धनुर्वक्रेण
dhanurvakreṇa
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्रैः
dhanurvakraiḥ
|
Dative |
धनुर्वक्राय
dhanurvakrāya
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्रेभ्यः
dhanurvakrebhyaḥ
|
Ablative |
धनुर्वक्रात्
dhanurvakrāt
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्रेभ्यः
dhanurvakrebhyaḥ
|
Genitive |
धनुर्वक्रस्य
dhanurvakrasya
|
धनुर्वक्रयोः
dhanurvakrayoḥ
|
धनुर्वक्राणाम्
dhanurvakrāṇām
|
Locative |
धनुर्वक्रे
dhanurvakre
|
धनुर्वक्रयोः
dhanurvakrayoḥ
|
धनुर्वक्रेषु
dhanurvakreṣu
|