| Singular | Dual | Plural |
Nominative |
धनुर्वक्रा
dhanurvakrā
|
धनुर्वक्रे
dhanurvakre
|
धनुर्वक्राः
dhanurvakrāḥ
|
Vocative |
धनुर्वक्रे
dhanurvakre
|
धनुर्वक्रे
dhanurvakre
|
धनुर्वक्राः
dhanurvakrāḥ
|
Accusative |
धनुर्वक्राम्
dhanurvakrām
|
धनुर्वक्रे
dhanurvakre
|
धनुर्वक्राः
dhanurvakrāḥ
|
Instrumental |
धनुर्वक्रया
dhanurvakrayā
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्राभिः
dhanurvakrābhiḥ
|
Dative |
धनुर्वक्रायै
dhanurvakrāyai
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्राभ्यः
dhanurvakrābhyaḥ
|
Ablative |
धनुर्वक्रायाः
dhanurvakrāyāḥ
|
धनुर्वक्राभ्याम्
dhanurvakrābhyām
|
धनुर्वक्राभ्यः
dhanurvakrābhyaḥ
|
Genitive |
धनुर्वक्रायाः
dhanurvakrāyāḥ
|
धनुर्वक्रयोः
dhanurvakrayoḥ
|
धनुर्वक्राणाम्
dhanurvakrāṇām
|
Locative |
धनुर्वक्रायाम्
dhanurvakrāyām
|
धनुर्वक्रयोः
dhanurvakrayoḥ
|
धनुर्वक्रासु
dhanurvakrāsu
|