Sanskrit tools

Sanskrit declension


Declension of धनुर्वात dhanurvāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वातः dhanurvātaḥ
धनुर्वातौ dhanurvātau
धनुर्वाताः dhanurvātāḥ
Vocative धनुर्वात dhanurvāta
धनुर्वातौ dhanurvātau
धनुर्वाताः dhanurvātāḥ
Accusative धनुर्वातम् dhanurvātam
धनुर्वातौ dhanurvātau
धनुर्वातान् dhanurvātān
Instrumental धनुर्वातेन dhanurvātena
धनुर्वाताभ्याम् dhanurvātābhyām
धनुर्वातैः dhanurvātaiḥ
Dative धनुर्वाताय dhanurvātāya
धनुर्वाताभ्याम् dhanurvātābhyām
धनुर्वातेभ्यः dhanurvātebhyaḥ
Ablative धनुर्वातात् dhanurvātāt
धनुर्वाताभ्याम् dhanurvātābhyām
धनुर्वातेभ्यः dhanurvātebhyaḥ
Genitive धनुर्वातस्य dhanurvātasya
धनुर्वातयोः dhanurvātayoḥ
धनुर्वातानाम् dhanurvātānām
Locative धनुर्वाते dhanurvāte
धनुर्वातयोः dhanurvātayoḥ
धनुर्वातेषु dhanurvāteṣu