| Singular | Dual | Plural |
Nominative |
धनुर्विद्या
dhanurvidyā
|
धनुर्विद्ये
dhanurvidye
|
धनुर्विद्याः
dhanurvidyāḥ
|
Vocative |
धनुर्विद्ये
dhanurvidye
|
धनुर्विद्ये
dhanurvidye
|
धनुर्विद्याः
dhanurvidyāḥ
|
Accusative |
धनुर्विद्याम्
dhanurvidyām
|
धनुर्विद्ये
dhanurvidye
|
धनुर्विद्याः
dhanurvidyāḥ
|
Instrumental |
धनुर्विद्यया
dhanurvidyayā
|
धनुर्विद्याभ्याम्
dhanurvidyābhyām
|
धनुर्विद्याभिः
dhanurvidyābhiḥ
|
Dative |
धनुर्विद्यायै
dhanurvidyāyai
|
धनुर्विद्याभ्याम्
dhanurvidyābhyām
|
धनुर्विद्याभ्यः
dhanurvidyābhyaḥ
|
Ablative |
धनुर्विद्यायाः
dhanurvidyāyāḥ
|
धनुर्विद्याभ्याम्
dhanurvidyābhyām
|
धनुर्विद्याभ्यः
dhanurvidyābhyaḥ
|
Genitive |
धनुर्विद्यायाः
dhanurvidyāyāḥ
|
धनुर्विद्ययोः
dhanurvidyayoḥ
|
धनुर्विद्यानाम्
dhanurvidyānām
|
Locative |
धनुर्विद्यायाम्
dhanurvidyāyām
|
धनुर्विद्ययोः
dhanurvidyayoḥ
|
धनुर्विद्यासु
dhanurvidyāsu
|