| Singular | Dual | Plural |
Nominative |
धनुर्वेदपरा
dhanurvedaparā
|
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Vocative |
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Accusative |
धनुर्वेदपराम्
dhanurvedaparām
|
धनुर्वेदपरे
dhanurvedapare
|
धनुर्वेदपराः
dhanurvedaparāḥ
|
Instrumental |
धनुर्वेदपरया
dhanurvedaparayā
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपराभिः
dhanurvedaparābhiḥ
|
Dative |
धनुर्वेदपरायै
dhanurvedaparāyai
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपराभ्यः
dhanurvedaparābhyaḥ
|
Ablative |
धनुर्वेदपरायाः
dhanurvedaparāyāḥ
|
धनुर्वेदपराभ्याम्
dhanurvedaparābhyām
|
धनुर्वेदपराभ्यः
dhanurvedaparābhyaḥ
|
Genitive |
धनुर्वेदपरायाः
dhanurvedaparāyāḥ
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपराणाम्
dhanurvedaparāṇām
|
Locative |
धनुर्वेदपरायाम्
dhanurvedaparāyām
|
धनुर्वेदपरयोः
dhanurvedaparayoḥ
|
धनुर्वेदपरासु
dhanurvedaparāsu
|