| Singular | Dual | Plural |
Nominative |
धनुर्वेदपरायणम्
dhanurvedaparāyaṇam
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणानि
dhanurvedaparāyaṇāni
|
Vocative |
धनुर्वेदपरायण
dhanurvedaparāyaṇa
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणानि
dhanurvedaparāyaṇāni
|
Accusative |
धनुर्वेदपरायणम्
dhanurvedaparāyaṇam
|
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणानि
dhanurvedaparāyaṇāni
|
Instrumental |
धनुर्वेदपरायणेन
dhanurvedaparāyaṇena
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणैः
dhanurvedaparāyaṇaiḥ
|
Dative |
धनुर्वेदपरायणाय
dhanurvedaparāyaṇāya
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणेभ्यः
dhanurvedaparāyaṇebhyaḥ
|
Ablative |
धनुर्वेदपरायणात्
dhanurvedaparāyaṇāt
|
धनुर्वेदपरायणाभ्याम्
dhanurvedaparāyaṇābhyām
|
धनुर्वेदपरायणेभ्यः
dhanurvedaparāyaṇebhyaḥ
|
Genitive |
धनुर्वेदपरायणस्य
dhanurvedaparāyaṇasya
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणानाम्
dhanurvedaparāyaṇānām
|
Locative |
धनुर्वेदपरायणे
dhanurvedaparāyaṇe
|
धनुर्वेदपरायणयोः
dhanurvedaparāyaṇayoḥ
|
धनुर्वेदपरायणेषु
dhanurvedaparāyaṇeṣu
|