Sanskrit tools

Sanskrit declension


Declension of धनुर्वेदपरायण dhanurvedaparāyaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुर्वेदपरायणम् dhanurvedaparāyaṇam
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणानि dhanurvedaparāyaṇāni
Vocative धनुर्वेदपरायण dhanurvedaparāyaṇa
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणानि dhanurvedaparāyaṇāni
Accusative धनुर्वेदपरायणम् dhanurvedaparāyaṇam
धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणानि dhanurvedaparāyaṇāni
Instrumental धनुर्वेदपरायणेन dhanurvedaparāyaṇena
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणैः dhanurvedaparāyaṇaiḥ
Dative धनुर्वेदपरायणाय dhanurvedaparāyaṇāya
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणेभ्यः dhanurvedaparāyaṇebhyaḥ
Ablative धनुर्वेदपरायणात् dhanurvedaparāyaṇāt
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणेभ्यः dhanurvedaparāyaṇebhyaḥ
Genitive धनुर्वेदपरायणस्य dhanurvedaparāyaṇasya
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणानाम् dhanurvedaparāyaṇānām
Locative धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणेषु dhanurvedaparāyaṇeṣu