| Singular | Dual | Plural |
Nominative |
धनुर्हस्तः
dhanurhastaḥ
|
धनुर्हस्तौ
dhanurhastau
|
धनुर्हस्ताः
dhanurhastāḥ
|
Vocative |
धनुर्हस्त
dhanurhasta
|
धनुर्हस्तौ
dhanurhastau
|
धनुर्हस्ताः
dhanurhastāḥ
|
Accusative |
धनुर्हस्तम्
dhanurhastam
|
धनुर्हस्तौ
dhanurhastau
|
धनुर्हस्तान्
dhanurhastān
|
Instrumental |
धनुर्हस्तेन
dhanurhastena
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तैः
dhanurhastaiḥ
|
Dative |
धनुर्हस्ताय
dhanurhastāya
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तेभ्यः
dhanurhastebhyaḥ
|
Ablative |
धनुर्हस्तात्
dhanurhastāt
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्तेभ्यः
dhanurhastebhyaḥ
|
Genitive |
धनुर्हस्तस्य
dhanurhastasya
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तानाम्
dhanurhastānām
|
Locative |
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तेषु
dhanurhasteṣu
|