| Singular | Dual | Plural |
Nominative |
धनुर्हस्ता
dhanurhastā
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्ताः
dhanurhastāḥ
|
Vocative |
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्ताः
dhanurhastāḥ
|
Accusative |
धनुर्हस्ताम्
dhanurhastām
|
धनुर्हस्ते
dhanurhaste
|
धनुर्हस्ताः
dhanurhastāḥ
|
Instrumental |
धनुर्हस्तया
dhanurhastayā
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्ताभिः
dhanurhastābhiḥ
|
Dative |
धनुर्हस्तायै
dhanurhastāyai
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्ताभ्यः
dhanurhastābhyaḥ
|
Ablative |
धनुर्हस्तायाः
dhanurhastāyāḥ
|
धनुर्हस्ताभ्याम्
dhanurhastābhyām
|
धनुर्हस्ताभ्यः
dhanurhastābhyaḥ
|
Genitive |
धनुर्हस्तायाः
dhanurhastāyāḥ
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तानाम्
dhanurhastānām
|
Locative |
धनुर्हस्तायाम्
dhanurhastāyām
|
धनुर्हस्तयोः
dhanurhastayoḥ
|
धनुर्हस्तासु
dhanurhastāsu
|