Sanskrit tools

Sanskrit declension


Declension of धनुष्कपाल dhanuṣkapāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्कपालम् dhanuṣkapālam
धनुष्कपाले dhanuṣkapāle
धनुष्कपालानि dhanuṣkapālāni
Vocative धनुष्कपाल dhanuṣkapāla
धनुष्कपाले dhanuṣkapāle
धनुष्कपालानि dhanuṣkapālāni
Accusative धनुष्कपालम् dhanuṣkapālam
धनुष्कपाले dhanuṣkapāle
धनुष्कपालानि dhanuṣkapālāni
Instrumental धनुष्कपालेन dhanuṣkapālena
धनुष्कपालाभ्याम् dhanuṣkapālābhyām
धनुष्कपालैः dhanuṣkapālaiḥ
Dative धनुष्कपालाय dhanuṣkapālāya
धनुष्कपालाभ्याम् dhanuṣkapālābhyām
धनुष्कपालेभ्यः dhanuṣkapālebhyaḥ
Ablative धनुष्कपालात् dhanuṣkapālāt
धनुष्कपालाभ्याम् dhanuṣkapālābhyām
धनुष्कपालेभ्यः dhanuṣkapālebhyaḥ
Genitive धनुष्कपालस्य dhanuṣkapālasya
धनुष्कपालयोः dhanuṣkapālayoḥ
धनुष्कपालानाम् dhanuṣkapālānām
Locative धनुष्कपाले dhanuṣkapāle
धनुष्कपालयोः dhanuṣkapālayoḥ
धनुष्कपालेषु dhanuṣkapāleṣu