| Singular | Dual | Plural |
Nominative |
धनुष्कपालम्
dhanuṣkapālam
|
धनुष्कपाले
dhanuṣkapāle
|
धनुष्कपालानि
dhanuṣkapālāni
|
Vocative |
धनुष्कपाल
dhanuṣkapāla
|
धनुष्कपाले
dhanuṣkapāle
|
धनुष्कपालानि
dhanuṣkapālāni
|
Accusative |
धनुष्कपालम्
dhanuṣkapālam
|
धनुष्कपाले
dhanuṣkapāle
|
धनुष्कपालानि
dhanuṣkapālāni
|
Instrumental |
धनुष्कपालेन
dhanuṣkapālena
|
धनुष्कपालाभ्याम्
dhanuṣkapālābhyām
|
धनुष्कपालैः
dhanuṣkapālaiḥ
|
Dative |
धनुष्कपालाय
dhanuṣkapālāya
|
धनुष्कपालाभ्याम्
dhanuṣkapālābhyām
|
धनुष्कपालेभ्यः
dhanuṣkapālebhyaḥ
|
Ablative |
धनुष्कपालात्
dhanuṣkapālāt
|
धनुष्कपालाभ्याम्
dhanuṣkapālābhyām
|
धनुष्कपालेभ्यः
dhanuṣkapālebhyaḥ
|
Genitive |
धनुष्कपालस्य
dhanuṣkapālasya
|
धनुष्कपालयोः
dhanuṣkapālayoḥ
|
धनुष्कपालानाम्
dhanuṣkapālānām
|
Locative |
धनुष्कपाले
dhanuṣkapāle
|
धनुष्कपालयोः
dhanuṣkapālayoḥ
|
धनुष्कपालेषु
dhanuṣkapāleṣu
|