Sanskrit tools

Sanskrit declension


Declension of धनुष्करा dhanuṣkarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्करा dhanuṣkarā
धनुष्करे dhanuṣkare
धनुष्कराः dhanuṣkarāḥ
Vocative धनुष्करे dhanuṣkare
धनुष्करे dhanuṣkare
धनुष्कराः dhanuṣkarāḥ
Accusative धनुष्कराम् dhanuṣkarām
धनुष्करे dhanuṣkare
धनुष्कराः dhanuṣkarāḥ
Instrumental धनुष्करया dhanuṣkarayā
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्कराभिः dhanuṣkarābhiḥ
Dative धनुष्करायै dhanuṣkarāyai
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्कराभ्यः dhanuṣkarābhyaḥ
Ablative धनुष्करायाः dhanuṣkarāyāḥ
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्कराभ्यः dhanuṣkarābhyaḥ
Genitive धनुष्करायाः dhanuṣkarāyāḥ
धनुष्करयोः dhanuṣkarayoḥ
धनुष्कराणाम् dhanuṣkarāṇām
Locative धनुष्करायाम् dhanuṣkarāyām
धनुष्करयोः dhanuṣkarayoḥ
धनुष्करासु dhanuṣkarāsu