| Singular | Dual | Plural |
Nominative |
धनुष्करा
dhanuṣkarā
|
धनुष्करे
dhanuṣkare
|
धनुष्कराः
dhanuṣkarāḥ
|
Vocative |
धनुष्करे
dhanuṣkare
|
धनुष्करे
dhanuṣkare
|
धनुष्कराः
dhanuṣkarāḥ
|
Accusative |
धनुष्कराम्
dhanuṣkarām
|
धनुष्करे
dhanuṣkare
|
धनुष्कराः
dhanuṣkarāḥ
|
Instrumental |
धनुष्करया
dhanuṣkarayā
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्कराभिः
dhanuṣkarābhiḥ
|
Dative |
धनुष्करायै
dhanuṣkarāyai
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्कराभ्यः
dhanuṣkarābhyaḥ
|
Ablative |
धनुष्करायाः
dhanuṣkarāyāḥ
|
धनुष्कराभ्याम्
dhanuṣkarābhyām
|
धनुष्कराभ्यः
dhanuṣkarābhyaḥ
|
Genitive |
धनुष्करायाः
dhanuṣkarāyāḥ
|
धनुष्करयोः
dhanuṣkarayoḥ
|
धनुष्कराणाम्
dhanuṣkarāṇām
|
Locative |
धनुष्करायाम्
dhanuṣkarāyām
|
धनुष्करयोः
dhanuṣkarayoḥ
|
धनुष्करासु
dhanuṣkarāsu
|