| Singular | Dual | Plural |
Nominative |
धनुष्खण्डम्
dhanuṣkhaṇḍam
|
धनुष्खण्डे
dhanuṣkhaṇḍe
|
धनुष्खण्डानि
dhanuṣkhaṇḍāni
|
Vocative |
धनुष्खण्ड
dhanuṣkhaṇḍa
|
धनुष्खण्डे
dhanuṣkhaṇḍe
|
धनुष्खण्डानि
dhanuṣkhaṇḍāni
|
Accusative |
धनुष्खण्डम्
dhanuṣkhaṇḍam
|
धनुष्खण्डे
dhanuṣkhaṇḍe
|
धनुष्खण्डानि
dhanuṣkhaṇḍāni
|
Instrumental |
धनुष्खण्डेन
dhanuṣkhaṇḍena
|
धनुष्खण्डाभ्याम्
dhanuṣkhaṇḍābhyām
|
धनुष्खण्डैः
dhanuṣkhaṇḍaiḥ
|
Dative |
धनुष्खण्डाय
dhanuṣkhaṇḍāya
|
धनुष्खण्डाभ्याम्
dhanuṣkhaṇḍābhyām
|
धनुष्खण्डेभ्यः
dhanuṣkhaṇḍebhyaḥ
|
Ablative |
धनुष्खण्डात्
dhanuṣkhaṇḍāt
|
धनुष्खण्डाभ्याम्
dhanuṣkhaṇḍābhyām
|
धनुष्खण्डेभ्यः
dhanuṣkhaṇḍebhyaḥ
|
Genitive |
धनुष्खण्डस्य
dhanuṣkhaṇḍasya
|
धनुष्खण्डयोः
dhanuṣkhaṇḍayoḥ
|
धनुष्खण्डानाम्
dhanuṣkhaṇḍānām
|
Locative |
धनुष्खण्डे
dhanuṣkhaṇḍe
|
धनुष्खण्डयोः
dhanuṣkhaṇḍayoḥ
|
धनुष्खण्डेषु
dhanuṣkhaṇḍeṣu
|