| Singular | Dual | Plural |
Nominative |
धनुष्पटः
dhanuṣpaṭaḥ
|
धनुष्पटौ
dhanuṣpaṭau
|
धनुष्पटाः
dhanuṣpaṭāḥ
|
Vocative |
धनुष्पट
dhanuṣpaṭa
|
धनुष्पटौ
dhanuṣpaṭau
|
धनुष्पटाः
dhanuṣpaṭāḥ
|
Accusative |
धनुष्पटम्
dhanuṣpaṭam
|
धनुष्पटौ
dhanuṣpaṭau
|
धनुष्पटान्
dhanuṣpaṭān
|
Instrumental |
धनुष्पटेन
dhanuṣpaṭena
|
धनुष्पटाभ्याम्
dhanuṣpaṭābhyām
|
धनुष्पटैः
dhanuṣpaṭaiḥ
|
Dative |
धनुष्पटाय
dhanuṣpaṭāya
|
धनुष्पटाभ्याम्
dhanuṣpaṭābhyām
|
धनुष्पटेभ्यः
dhanuṣpaṭebhyaḥ
|
Ablative |
धनुष्पटात्
dhanuṣpaṭāt
|
धनुष्पटाभ्याम्
dhanuṣpaṭābhyām
|
धनुष्पटेभ्यः
dhanuṣpaṭebhyaḥ
|
Genitive |
धनुष्पटस्य
dhanuṣpaṭasya
|
धनुष्पटयोः
dhanuṣpaṭayoḥ
|
धनुष्पटानाम्
dhanuṣpaṭānām
|
Locative |
धनुष्पटे
dhanuṣpaṭe
|
धनुष्पटयोः
dhanuṣpaṭayoḥ
|
धनुष्पटेषु
dhanuṣpaṭeṣu
|