Sanskrit tools

Sanskrit declension


Declension of धनुष्पट dhanuṣpaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुष्पटः dhanuṣpaṭaḥ
धनुष्पटौ dhanuṣpaṭau
धनुष्पटाः dhanuṣpaṭāḥ
Vocative धनुष्पट dhanuṣpaṭa
धनुष्पटौ dhanuṣpaṭau
धनुष्पटाः dhanuṣpaṭāḥ
Accusative धनुष्पटम् dhanuṣpaṭam
धनुष्पटौ dhanuṣpaṭau
धनुष्पटान् dhanuṣpaṭān
Instrumental धनुष्पटेन dhanuṣpaṭena
धनुष्पटाभ्याम् dhanuṣpaṭābhyām
धनुष्पटैः dhanuṣpaṭaiḥ
Dative धनुष्पटाय dhanuṣpaṭāya
धनुष्पटाभ्याम् dhanuṣpaṭābhyām
धनुष्पटेभ्यः dhanuṣpaṭebhyaḥ
Ablative धनुष्पटात् dhanuṣpaṭāt
धनुष्पटाभ्याम् dhanuṣpaṭābhyām
धनुष्पटेभ्यः dhanuṣpaṭebhyaḥ
Genitive धनुष्पटस्य dhanuṣpaṭasya
धनुष्पटयोः dhanuṣpaṭayoḥ
धनुष्पटानाम् dhanuṣpaṭānām
Locative धनुष्पटे dhanuṣpaṭe
धनुष्पटयोः dhanuṣpaṭayoḥ
धनुष्पटेषु dhanuṣpaṭeṣu