| Singular | Dual | Plural |
Nominative |
धनुष्पाणिः
dhanuṣpāṇiḥ
|
धनुष्पाणी
dhanuṣpāṇī
|
धनुष्पाणयः
dhanuṣpāṇayaḥ
|
Vocative |
धनुष्पाणे
dhanuṣpāṇe
|
धनुष्पाणी
dhanuṣpāṇī
|
धनुष्पाणयः
dhanuṣpāṇayaḥ
|
Accusative |
धनुष्पाणिम्
dhanuṣpāṇim
|
धनुष्पाणी
dhanuṣpāṇī
|
धनुष्पाणीन्
dhanuṣpāṇīn
|
Instrumental |
धनुष्पाणिना
dhanuṣpāṇinā
|
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām
|
धनुष्पाणिभिः
dhanuṣpāṇibhiḥ
|
Dative |
धनुष्पाणये
dhanuṣpāṇaye
|
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām
|
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ
|
Ablative |
धनुष्पाणेः
dhanuṣpāṇeḥ
|
धनुष्पाणिभ्याम्
dhanuṣpāṇibhyām
|
धनुष्पाणिभ्यः
dhanuṣpāṇibhyaḥ
|
Genitive |
धनुष्पाणेः
dhanuṣpāṇeḥ
|
धनुष्पाण्योः
dhanuṣpāṇyoḥ
|
धनुष्पाणीनाम्
dhanuṣpāṇīnām
|
Locative |
धनुष्पाणौ
dhanuṣpāṇau
|
धनुष्पाण्योः
dhanuṣpāṇyoḥ
|
धनुष्पाणिषु
dhanuṣpāṇiṣu
|