Singular | Dual | Plural | |
Nominative |
धनुष्कम्
dhanuṣkam |
धनुष्के
dhanuṣke |
धनुष्काणि
dhanuṣkāṇi |
Vocative |
धनुष्क
dhanuṣka |
धनुष्के
dhanuṣke |
धनुष्काणि
dhanuṣkāṇi |
Accusative |
धनुष्कम्
dhanuṣkam |
धनुष्के
dhanuṣke |
धनुष्काणि
dhanuṣkāṇi |
Instrumental |
धनुष्केण
dhanuṣkeṇa |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्कैः
dhanuṣkaiḥ |
Dative |
धनुष्काय
dhanuṣkāya |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्केभ्यः
dhanuṣkebhyaḥ |
Ablative |
धनुष्कात्
dhanuṣkāt |
धनुष्काभ्याम्
dhanuṣkābhyām |
धनुष्केभ्यः
dhanuṣkebhyaḥ |
Genitive |
धनुष्कस्य
dhanuṣkasya |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्काणाम्
dhanuṣkāṇām |
Locative |
धनुष्के
dhanuṣke |
धनुष्कयोः
dhanuṣkayoḥ |
धनुष्केषु
dhanuṣkeṣu |