Sanskrit tools

Sanskrit declension


Declension of धनुतृ dhanutṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative धनुतृ dhanutṛ
धनुतृणी dhanutṛṇī
धनुतॄणि dhanutṝṇi
Vocative धनुतः dhanutaḥ
धनुतारौ dhanutārau
धनुतारः dhanutāraḥ
Accusative धनुतारम् dhanutāram
धनुतारौ dhanutārau
धनुतॄन् dhanutṝn
Instrumental धनुतृणा dhanutṛṇā
धनुत्रा dhanutrā
धनुतृभ्याम् dhanutṛbhyām
धनुतृभिः dhanutṛbhiḥ
Dative धनुतृणे dhanutṛṇe
धनुत्रे dhanutre
धनुतृभ्याम् dhanutṛbhyām
धनुतृभ्यः dhanutṛbhyaḥ
Ablative धनुतृणः dhanutṛṇaḥ
धनुतुः dhanutuḥ
धनुतृभ्याम् dhanutṛbhyām
धनुतृभ्यः dhanutṛbhyaḥ
Genitive धनुतृणः dhanutṛṇaḥ
धनुतुः dhanutuḥ
धनुतृणोः dhanutṛṇoḥ
धनुत्रोः dhanutroḥ
धनुतॄणाम् dhanutṝṇām
Locative धनुतृणि dhanutṛṇi
धनुतरि dhanutari
धनुतृणोः dhanutṛṇoḥ
धनुत्रोः dhanutroḥ
धनुतृषु dhanutṛṣu