Singular | Dual | Plural | |
Nominative |
धनुतृ
dhanutṛ |
धनुतृणी
dhanutṛṇī |
धनुतॄणि
dhanutṝṇi |
Vocative |
धनुतः
dhanutaḥ |
धनुतारौ
dhanutārau |
धनुतारः
dhanutāraḥ |
Accusative |
धनुतारम्
dhanutāram |
धनुतारौ
dhanutārau |
धनुतॄन्
dhanutṝn |
Instrumental |
धनुतृणा
dhanutṛṇā धनुत्रा dhanutrā |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभिः
dhanutṛbhiḥ |
Dative |
धनुतृणे
dhanutṛṇe धनुत्रे dhanutre |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Ablative |
धनुतृणः
dhanutṛṇaḥ धनुतुः dhanutuḥ |
धनुतृभ्याम्
dhanutṛbhyām |
धनुतृभ्यः
dhanutṛbhyaḥ |
Genitive |
धनुतृणः
dhanutṛṇaḥ धनुतुः dhanutuḥ |
धनुतृणोः
dhanutṛṇoḥ धनुत्रोः dhanutroḥ |
धनुतॄणाम्
dhanutṝṇām |
Locative |
धनुतृणि
dhanutṛṇi धनुतरि dhanutari |
धनुतृणोः
dhanutṛṇoḥ धनुत्रोः dhanutroḥ |
धनुतृषु
dhanutṛṣu |