Singular | Dual | Plural | |
Nominative |
धन्वः
dhanvaḥ |
धन्वौ
dhanvau |
धन्वाः
dhanvāḥ |
Vocative |
धन्व
dhanva |
धन्वौ
dhanvau |
धन्वाः
dhanvāḥ |
Accusative |
धन्वम्
dhanvam |
धन्वौ
dhanvau |
धन्वान्
dhanvān |
Instrumental |
धन्वेन
dhanvena |
धन्वाभ्याम्
dhanvābhyām |
धन्वैः
dhanvaiḥ |
Dative |
धन्वाय
dhanvāya |
धन्वाभ्याम्
dhanvābhyām |
धन्वेभ्यः
dhanvebhyaḥ |
Ablative |
धन्वात्
dhanvāt |
धन्वाभ्याम्
dhanvābhyām |
धन्वेभ्यः
dhanvebhyaḥ |
Genitive |
धन्वस्य
dhanvasya |
धन्वयोः
dhanvayoḥ |
धन्वानाम्
dhanvānām |
Locative |
धन्वे
dhanve |
धन्वयोः
dhanvayoḥ |
धन्वेषु
dhanveṣu |