Sanskrit tools

Sanskrit declension


Declension of धन्व dhanva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वः dhanvaḥ
धन्वौ dhanvau
धन्वाः dhanvāḥ
Vocative धन्व dhanva
धन्वौ dhanvau
धन्वाः dhanvāḥ
Accusative धन्वम् dhanvam
धन्वौ dhanvau
धन्वान् dhanvān
Instrumental धन्वेन dhanvena
धन्वाभ्याम् dhanvābhyām
धन्वैः dhanvaiḥ
Dative धन्वाय dhanvāya
धन्वाभ्याम् dhanvābhyām
धन्वेभ्यः dhanvebhyaḥ
Ablative धन्वात् dhanvāt
धन्वाभ्याम् dhanvābhyām
धन्वेभ्यः dhanvebhyaḥ
Genitive धन्वस्य dhanvasya
धन्वयोः dhanvayoḥ
धन्वानाम् dhanvānām
Locative धन्वे dhanve
धन्वयोः dhanvayoḥ
धन्वेषु dhanveṣu