Sanskrit tools

Sanskrit declension


Declension of धन्वचरा dhanvacarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वचरा dhanvacarā
धन्वचरे dhanvacare
धन्वचराः dhanvacarāḥ
Vocative धन्वचरे dhanvacare
धन्वचरे dhanvacare
धन्वचराः dhanvacarāḥ
Accusative धन्वचराम् dhanvacarām
धन्वचरे dhanvacare
धन्वचराः dhanvacarāḥ
Instrumental धन्वचरया dhanvacarayā
धन्वचराभ्याम् dhanvacarābhyām
धन्वचराभिः dhanvacarābhiḥ
Dative धन्वचरायै dhanvacarāyai
धन्वचराभ्याम् dhanvacarābhyām
धन्वचराभ्यः dhanvacarābhyaḥ
Ablative धन्वचरायाः dhanvacarāyāḥ
धन्वचराभ्याम् dhanvacarābhyām
धन्वचराभ्यः dhanvacarābhyaḥ
Genitive धन्वचरायाः dhanvacarāyāḥ
धन्वचरयोः dhanvacarayoḥ
धन्वचराणाम् dhanvacarāṇām
Locative धन्वचरायाम् dhanvacarāyām
धन्वचरयोः dhanvacarayoḥ
धन्वचरासु dhanvacarāsu