Sanskrit tools

Sanskrit declension


Declension of धन्वच्युत् dhanvacyut, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative धन्वच्युत् dhanvacyut
धन्वच्युतौ dhanvacyutau
धन्वच्युतः dhanvacyutaḥ
Vocative धन्वच्युत् dhanvacyut
धन्वच्युतौ dhanvacyutau
धन्वच्युतः dhanvacyutaḥ
Accusative धन्वच्युतम् dhanvacyutam
धन्वच्युतौ dhanvacyutau
धन्वच्युतः dhanvacyutaḥ
Instrumental धन्वच्युता dhanvacyutā
धन्वच्युद्भ्याम् dhanvacyudbhyām
धन्वच्युद्भिः dhanvacyudbhiḥ
Dative धन्वच्युते dhanvacyute
धन्वच्युद्भ्याम् dhanvacyudbhyām
धन्वच्युद्भ्यः dhanvacyudbhyaḥ
Ablative धन्वच्युतः dhanvacyutaḥ
धन्वच्युद्भ्याम् dhanvacyudbhyām
धन्वच्युद्भ्यः dhanvacyudbhyaḥ
Genitive धन्वच्युतः dhanvacyutaḥ
धन्वच्युतोः dhanvacyutoḥ
धन्वच्युताम् dhanvacyutām
Locative धन्वच्युति dhanvacyuti
धन्वच्युतोः dhanvacyutoḥ
धन्वच्युत्सु dhanvacyutsu