| Singular | Dual | Plural |
Nominative |
धन्वच्युत्
dhanvacyut
|
धन्वच्युतौ
dhanvacyutau
|
धन्वच्युतः
dhanvacyutaḥ
|
Vocative |
धन्वच्युत्
dhanvacyut
|
धन्वच्युतौ
dhanvacyutau
|
धन्वच्युतः
dhanvacyutaḥ
|
Accusative |
धन्वच्युतम्
dhanvacyutam
|
धन्वच्युतौ
dhanvacyutau
|
धन्वच्युतः
dhanvacyutaḥ
|
Instrumental |
धन्वच्युता
dhanvacyutā
|
धन्वच्युद्भ्याम्
dhanvacyudbhyām
|
धन्वच्युद्भिः
dhanvacyudbhiḥ
|
Dative |
धन्वच्युते
dhanvacyute
|
धन्वच्युद्भ्याम्
dhanvacyudbhyām
|
धन्वच्युद्भ्यः
dhanvacyudbhyaḥ
|
Ablative |
धन्वच्युतः
dhanvacyutaḥ
|
धन्वच्युद्भ्याम्
dhanvacyudbhyām
|
धन्वच्युद्भ्यः
dhanvacyudbhyaḥ
|
Genitive |
धन्वच्युतः
dhanvacyutaḥ
|
धन्वच्युतोः
dhanvacyutoḥ
|
धन्वच्युताम्
dhanvacyutām
|
Locative |
धन्वच्युति
dhanvacyuti
|
धन्वच्युतोः
dhanvacyutoḥ
|
धन्वच्युत्सु
dhanvacyutsu
|