Sanskrit tools

Sanskrit declension


Declension of धन्वज dhanvaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वजः dhanvajaḥ
धन्वजौ dhanvajau
धन्वजाः dhanvajāḥ
Vocative धन्वज dhanvaja
धन्वजौ dhanvajau
धन्वजाः dhanvajāḥ
Accusative धन्वजम् dhanvajam
धन्वजौ dhanvajau
धन्वजान् dhanvajān
Instrumental धन्वजेन dhanvajena
धन्वजाभ्याम् dhanvajābhyām
धन्वजैः dhanvajaiḥ
Dative धन्वजाय dhanvajāya
धन्वजाभ्याम् dhanvajābhyām
धन्वजेभ्यः dhanvajebhyaḥ
Ablative धन्वजात् dhanvajāt
धन्वजाभ्याम् dhanvajābhyām
धन्वजेभ्यः dhanvajebhyaḥ
Genitive धन्वजस्य dhanvajasya
धन्वजयोः dhanvajayoḥ
धन्वजानाम् dhanvajānām
Locative धन्वजे dhanvaje
धन्वजयोः dhanvajayoḥ
धन्वजेषु dhanvajeṣu