Sanskrit tools

Sanskrit declension


Declension of धन्वजा dhanvajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वजा dhanvajā
धन्वजे dhanvaje
धन्वजाः dhanvajāḥ
Vocative धन्वजे dhanvaje
धन्वजे dhanvaje
धन्वजाः dhanvajāḥ
Accusative धन्वजाम् dhanvajām
धन्वजे dhanvaje
धन्वजाः dhanvajāḥ
Instrumental धन्वजया dhanvajayā
धन्वजाभ्याम् dhanvajābhyām
धन्वजाभिः dhanvajābhiḥ
Dative धन्वजायै dhanvajāyai
धन्वजाभ्याम् dhanvajābhyām
धन्वजाभ्यः dhanvajābhyaḥ
Ablative धन्वजायाः dhanvajāyāḥ
धन्वजाभ्याम् dhanvajābhyām
धन्वजाभ्यः dhanvajābhyaḥ
Genitive धन्वजायाः dhanvajāyāḥ
धन्वजयोः dhanvajayoḥ
धन्वजानाम् dhanvajānām
Locative धन्वजायाम् dhanvajāyām
धन्वजयोः dhanvajayoḥ
धन्वजासु dhanvajāsu