Singular | Dual | Plural | |
Nominative |
धन्वजा
dhanvajā |
धन्वजे
dhanvaje |
धन्वजाः
dhanvajāḥ |
Vocative |
धन्वजे
dhanvaje |
धन्वजे
dhanvaje |
धन्वजाः
dhanvajāḥ |
Accusative |
धन्वजाम्
dhanvajām |
धन्वजे
dhanvaje |
धन्वजाः
dhanvajāḥ |
Instrumental |
धन्वजया
dhanvajayā |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजाभिः
dhanvajābhiḥ |
Dative |
धन्वजायै
dhanvajāyai |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजाभ्यः
dhanvajābhyaḥ |
Ablative |
धन्वजायाः
dhanvajāyāḥ |
धन्वजाभ्याम्
dhanvajābhyām |
धन्वजाभ्यः
dhanvajābhyaḥ |
Genitive |
धन्वजायाः
dhanvajāyāḥ |
धन्वजयोः
dhanvajayoḥ |
धन्वजानाम्
dhanvajānām |
Locative |
धन्वजायाम्
dhanvajāyām |
धन्वजयोः
dhanvajayoḥ |
धन्वजासु
dhanvajāsu |