| Singular | Dual | Plural |
Nominative |
धन्वतरुः
dhanvataruḥ
|
धन्वतरू
dhanvatarū
|
धन्वतरवः
dhanvataravaḥ
|
Vocative |
धन्वतरो
dhanvataro
|
धन्वतरू
dhanvatarū
|
धन्वतरवः
dhanvataravaḥ
|
Accusative |
धन्वतरुम्
dhanvatarum
|
धन्वतरू
dhanvatarū
|
धन्वतरून्
dhanvatarūn
|
Instrumental |
धन्वतरुणा
dhanvataruṇā
|
धन्वतरुभ्याम्
dhanvatarubhyām
|
धन्वतरुभिः
dhanvatarubhiḥ
|
Dative |
धन्वतरवे
dhanvatarave
|
धन्वतरुभ्याम्
dhanvatarubhyām
|
धन्वतरुभ्यः
dhanvatarubhyaḥ
|
Ablative |
धन्वतरोः
dhanvataroḥ
|
धन्वतरुभ्याम्
dhanvatarubhyām
|
धन्वतरुभ्यः
dhanvatarubhyaḥ
|
Genitive |
धन्वतरोः
dhanvataroḥ
|
धन्वतर्वोः
dhanvatarvoḥ
|
धन्वतरूणाम्
dhanvatarūṇām
|
Locative |
धन्वतरौ
dhanvatarau
|
धन्वतर्वोः
dhanvatarvoḥ
|
धन्वतरुषु
dhanvataruṣu
|