Sanskrit tools

Sanskrit declension


Declension of धन्वतरु dhanvataru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वतरुः dhanvataruḥ
धन्वतरू dhanvatarū
धन्वतरवः dhanvataravaḥ
Vocative धन्वतरो dhanvataro
धन्वतरू dhanvatarū
धन्वतरवः dhanvataravaḥ
Accusative धन्वतरुम् dhanvatarum
धन्वतरू dhanvatarū
धन्वतरून् dhanvatarūn
Instrumental धन्वतरुणा dhanvataruṇā
धन्वतरुभ्याम् dhanvatarubhyām
धन्वतरुभिः dhanvatarubhiḥ
Dative धन्वतरवे dhanvatarave
धन्वतरुभ्याम् dhanvatarubhyām
धन्वतरुभ्यः dhanvatarubhyaḥ
Ablative धन्वतरोः dhanvataroḥ
धन्वतरुभ्याम् dhanvatarubhyām
धन्वतरुभ्यः dhanvatarubhyaḥ
Genitive धन्वतरोः dhanvataroḥ
धन्वतर्वोः dhanvatarvoḥ
धन्वतरूणाम् dhanvatarūṇām
Locative धन्वतरौ dhanvatarau
धन्वतर्वोः dhanvatarvoḥ
धन्वतरुषु dhanvataruṣu