| Singular | Dual | Plural |
Nominative |
धन्वदुर्गः
dhanvadurgaḥ
|
धन्वदुर्गौ
dhanvadurgau
|
धन्वदुर्गाः
dhanvadurgāḥ
|
Vocative |
धन्वदुर्ग
dhanvadurga
|
धन्वदुर्गौ
dhanvadurgau
|
धन्वदुर्गाः
dhanvadurgāḥ
|
Accusative |
धन्वदुर्गम्
dhanvadurgam
|
धन्वदुर्गौ
dhanvadurgau
|
धन्वदुर्गान्
dhanvadurgān
|
Instrumental |
धन्वदुर्गेण
dhanvadurgeṇa
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गैः
dhanvadurgaiḥ
|
Dative |
धन्वदुर्गाय
dhanvadurgāya
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गेभ्यः
dhanvadurgebhyaḥ
|
Ablative |
धन्वदुर्गात्
dhanvadurgāt
|
धन्वदुर्गाभ्याम्
dhanvadurgābhyām
|
धन्वदुर्गेभ्यः
dhanvadurgebhyaḥ
|
Genitive |
धन्वदुर्गस्य
dhanvadurgasya
|
धन्वदुर्गयोः
dhanvadurgayoḥ
|
धन्वदुर्गाणाम्
dhanvadurgāṇām
|
Locative |
धन्वदुर्गे
dhanvadurge
|
धन्वदुर्गयोः
dhanvadurgayoḥ
|
धन्वदुर्गेषु
dhanvadurgeṣu
|