| Singular | Dual | Plural |
Nominative |
धन्वयासः
dhanvayāsaḥ
|
धन्वयासौ
dhanvayāsau
|
धन्वयासाः
dhanvayāsāḥ
|
Vocative |
धन्वयास
dhanvayāsa
|
धन्वयासौ
dhanvayāsau
|
धन्वयासाः
dhanvayāsāḥ
|
Accusative |
धन्वयासम्
dhanvayāsam
|
धन्वयासौ
dhanvayāsau
|
धन्वयासान्
dhanvayāsān
|
Instrumental |
धन्वयासेन
dhanvayāsena
|
धन्वयासाभ्याम्
dhanvayāsābhyām
|
धन्वयासैः
dhanvayāsaiḥ
|
Dative |
धन्वयासाय
dhanvayāsāya
|
धन्वयासाभ्याम्
dhanvayāsābhyām
|
धन्वयासेभ्यः
dhanvayāsebhyaḥ
|
Ablative |
धन्वयासात्
dhanvayāsāt
|
धन्वयासाभ्याम्
dhanvayāsābhyām
|
धन्वयासेभ्यः
dhanvayāsebhyaḥ
|
Genitive |
धन्वयासस्य
dhanvayāsasya
|
धन्वयासयोः
dhanvayāsayoḥ
|
धन्वयासानाम्
dhanvayāsānām
|
Locative |
धन्वयासे
dhanvayāse
|
धन्वयासयोः
dhanvayāsayoḥ
|
धन्वयासेषु
dhanvayāseṣu
|