Sanskrit tools

Sanskrit declension


Declension of धन्वयास dhanvayāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वयासः dhanvayāsaḥ
धन्वयासौ dhanvayāsau
धन्वयासाः dhanvayāsāḥ
Vocative धन्वयास dhanvayāsa
धन्वयासौ dhanvayāsau
धन्वयासाः dhanvayāsāḥ
Accusative धन्वयासम् dhanvayāsam
धन्वयासौ dhanvayāsau
धन्वयासान् dhanvayāsān
Instrumental धन्वयासेन dhanvayāsena
धन्वयासाभ्याम् dhanvayāsābhyām
धन्वयासैः dhanvayāsaiḥ
Dative धन्वयासाय dhanvayāsāya
धन्वयासाभ्याम् dhanvayāsābhyām
धन्वयासेभ्यः dhanvayāsebhyaḥ
Ablative धन्वयासात् dhanvayāsāt
धन्वयासाभ्याम् dhanvayāsābhyām
धन्वयासेभ्यः dhanvayāsebhyaḥ
Genitive धन्वयासस्य dhanvayāsasya
धन्वयासयोः dhanvayāsayoḥ
धन्वयासानाम् dhanvayāsānām
Locative धन्वयासे dhanvayāse
धन्वयासयोः dhanvayāsayoḥ
धन्वयासेषु dhanvayāseṣu