Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरिगुणागुणयोगशत dhanvantariguṇāguṇayogaśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिगुणागुणयोगशतम् dhanvantariguṇāguṇayogaśatam
धन्वन्तरिगुणागुणयोगशते dhanvantariguṇāguṇayogaśate
धन्वन्तरिगुणागुणयोगशतानि dhanvantariguṇāguṇayogaśatāni
Vocative धन्वन्तरिगुणागुणयोगशत dhanvantariguṇāguṇayogaśata
धन्वन्तरिगुणागुणयोगशते dhanvantariguṇāguṇayogaśate
धन्वन्तरिगुणागुणयोगशतानि dhanvantariguṇāguṇayogaśatāni
Accusative धन्वन्तरिगुणागुणयोगशतम् dhanvantariguṇāguṇayogaśatam
धन्वन्तरिगुणागुणयोगशते dhanvantariguṇāguṇayogaśate
धन्वन्तरिगुणागुणयोगशतानि dhanvantariguṇāguṇayogaśatāni
Instrumental धन्वन्तरिगुणागुणयोगशतेन dhanvantariguṇāguṇayogaśatena
धन्वन्तरिगुणागुणयोगशताभ्याम् dhanvantariguṇāguṇayogaśatābhyām
धन्वन्तरिगुणागुणयोगशतैः dhanvantariguṇāguṇayogaśataiḥ
Dative धन्वन्तरिगुणागुणयोगशताय dhanvantariguṇāguṇayogaśatāya
धन्वन्तरिगुणागुणयोगशताभ्याम् dhanvantariguṇāguṇayogaśatābhyām
धन्वन्तरिगुणागुणयोगशतेभ्यः dhanvantariguṇāguṇayogaśatebhyaḥ
Ablative धन्वन्तरिगुणागुणयोगशतात् dhanvantariguṇāguṇayogaśatāt
धन्वन्तरिगुणागुणयोगशताभ्याम् dhanvantariguṇāguṇayogaśatābhyām
धन्वन्तरिगुणागुणयोगशतेभ्यः dhanvantariguṇāguṇayogaśatebhyaḥ
Genitive धन्वन्तरिगुणागुणयोगशतस्य dhanvantariguṇāguṇayogaśatasya
धन्वन्तरिगुणागुणयोगशतयोः dhanvantariguṇāguṇayogaśatayoḥ
धन्वन्तरिगुणागुणयोगशतानाम् dhanvantariguṇāguṇayogaśatānām
Locative धन्वन्तरिगुणागुणयोगशते dhanvantariguṇāguṇayogaśate
धन्वन्तरिगुणागुणयोगशतयोः dhanvantariguṇāguṇayogaśatayoḥ
धन्वन्तरिगुणागुणयोगशतेषु dhanvantariguṇāguṇayogaśateṣu