| Singular | Dual | Plural |
Nominative |
धन्वन्तरिगुणागुणयोगशतम्
dhanvantariguṇāguṇayogaśatam
|
धन्वन्तरिगुणागुणयोगशते
dhanvantariguṇāguṇayogaśate
|
धन्वन्तरिगुणागुणयोगशतानि
dhanvantariguṇāguṇayogaśatāni
|
Vocative |
धन्वन्तरिगुणागुणयोगशत
dhanvantariguṇāguṇayogaśata
|
धन्वन्तरिगुणागुणयोगशते
dhanvantariguṇāguṇayogaśate
|
धन्वन्तरिगुणागुणयोगशतानि
dhanvantariguṇāguṇayogaśatāni
|
Accusative |
धन्वन्तरिगुणागुणयोगशतम्
dhanvantariguṇāguṇayogaśatam
|
धन्वन्तरिगुणागुणयोगशते
dhanvantariguṇāguṇayogaśate
|
धन्वन्तरिगुणागुणयोगशतानि
dhanvantariguṇāguṇayogaśatāni
|
Instrumental |
धन्वन्तरिगुणागुणयोगशतेन
dhanvantariguṇāguṇayogaśatena
|
धन्वन्तरिगुणागुणयोगशताभ्याम्
dhanvantariguṇāguṇayogaśatābhyām
|
धन्वन्तरिगुणागुणयोगशतैः
dhanvantariguṇāguṇayogaśataiḥ
|
Dative |
धन्वन्तरिगुणागुणयोगशताय
dhanvantariguṇāguṇayogaśatāya
|
धन्वन्तरिगुणागुणयोगशताभ्याम्
dhanvantariguṇāguṇayogaśatābhyām
|
धन्वन्तरिगुणागुणयोगशतेभ्यः
dhanvantariguṇāguṇayogaśatebhyaḥ
|
Ablative |
धन्वन्तरिगुणागुणयोगशतात्
dhanvantariguṇāguṇayogaśatāt
|
धन्वन्तरिगुणागुणयोगशताभ्याम्
dhanvantariguṇāguṇayogaśatābhyām
|
धन्वन्तरिगुणागुणयोगशतेभ्यः
dhanvantariguṇāguṇayogaśatebhyaḥ
|
Genitive |
धन्वन्तरिगुणागुणयोगशतस्य
dhanvantariguṇāguṇayogaśatasya
|
धन्वन्तरिगुणागुणयोगशतयोः
dhanvantariguṇāguṇayogaśatayoḥ
|
धन्वन्तरिगुणागुणयोगशतानाम्
dhanvantariguṇāguṇayogaśatānām
|
Locative |
धन्वन्तरिगुणागुणयोगशते
dhanvantariguṇāguṇayogaśate
|
धन्वन्तरिगुणागुणयोगशतयोः
dhanvantariguṇāguṇayogaśatayoḥ
|
धन्वन्तरिगुणागुणयोगशतेषु
dhanvantariguṇāguṇayogaśateṣu
|