Sanskrit tools

Sanskrit declension


Declension of अगतासु agatāsu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतासु agatāsu
अगतासुनी agatāsunī
अगतासूनि agatāsūni
Vocative अगतासो agatāso
अगतासु agatāsu
अगतासुनी agatāsunī
अगतासूनि agatāsūni
Accusative अगतासु agatāsu
अगतासुनी agatāsunī
अगतासूनि agatāsūni
Instrumental अगतासुना agatāsunā
अगतासुभ्याम् agatāsubhyām
अगतासुभिः agatāsubhiḥ
Dative अगतासुने agatāsune
अगतासुभ्याम् agatāsubhyām
अगतासुभ्यः agatāsubhyaḥ
Ablative अगतासुनः agatāsunaḥ
अगतासुभ्याम् agatāsubhyām
अगतासुभ्यः agatāsubhyaḥ
Genitive अगतासुनः agatāsunaḥ
अगतासुनोः agatāsunoḥ
अगतासूनाम् agatāsūnām
Locative अगतासुनि agatāsuni
अगतासुनोः agatāsunoḥ
अगतासुषु agatāsuṣu