| Singular | Dual | Plural |
Nominative |
धन्वन्तरिदर्पभङ्गः
dhanvantaridarpabhaṅgaḥ
|
धन्वन्तरिदर्पभङ्गौ
dhanvantaridarpabhaṅgau
|
धन्वन्तरिदर्पभङ्गाः
dhanvantaridarpabhaṅgāḥ
|
Vocative |
धन्वन्तरिदर्पभङ्ग
dhanvantaridarpabhaṅga
|
धन्वन्तरिदर्पभङ्गौ
dhanvantaridarpabhaṅgau
|
धन्वन्तरिदर्पभङ्गाः
dhanvantaridarpabhaṅgāḥ
|
Accusative |
धन्वन्तरिदर्पभङ्गम्
dhanvantaridarpabhaṅgam
|
धन्वन्तरिदर्पभङ्गौ
dhanvantaridarpabhaṅgau
|
धन्वन्तरिदर्पभङ्गान्
dhanvantaridarpabhaṅgān
|
Instrumental |
धन्वन्तरिदर्पभङ्गेण
dhanvantaridarpabhaṅgeṇa
|
धन्वन्तरिदर्पभङ्गाभ्याम्
dhanvantaridarpabhaṅgābhyām
|
धन्वन्तरिदर्पभङ्गैः
dhanvantaridarpabhaṅgaiḥ
|
Dative |
धन्वन्तरिदर्पभङ्गाय
dhanvantaridarpabhaṅgāya
|
धन्वन्तरिदर्पभङ्गाभ्याम्
dhanvantaridarpabhaṅgābhyām
|
धन्वन्तरिदर्पभङ्गेभ्यः
dhanvantaridarpabhaṅgebhyaḥ
|
Ablative |
धन्वन्तरिदर्पभङ्गात्
dhanvantaridarpabhaṅgāt
|
धन्वन्तरिदर्पभङ्गाभ्याम्
dhanvantaridarpabhaṅgābhyām
|
धन्वन्तरिदर्पभङ्गेभ्यः
dhanvantaridarpabhaṅgebhyaḥ
|
Genitive |
धन्वन्तरिदर्पभङ्गस्य
dhanvantaridarpabhaṅgasya
|
धन्वन्तरिदर्पभङ्गयोः
dhanvantaridarpabhaṅgayoḥ
|
धन्वन्तरिदर्पभङ्गाणाम्
dhanvantaridarpabhaṅgāṇām
|
Locative |
धन्वन्तरिदर्पभङ्गे
dhanvantaridarpabhaṅge
|
धन्वन्तरिदर्पभङ्गयोः
dhanvantaridarpabhaṅgayoḥ
|
धन्वन्तरिदर्पभङ्गेषु
dhanvantaridarpabhaṅgeṣu
|