Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरिदर्पभङ्ग dhanvantaridarpabhaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिदर्पभङ्गः dhanvantaridarpabhaṅgaḥ
धन्वन्तरिदर्पभङ्गौ dhanvantaridarpabhaṅgau
धन्वन्तरिदर्पभङ्गाः dhanvantaridarpabhaṅgāḥ
Vocative धन्वन्तरिदर्पभङ्ग dhanvantaridarpabhaṅga
धन्वन्तरिदर्पभङ्गौ dhanvantaridarpabhaṅgau
धन्वन्तरिदर्पभङ्गाः dhanvantaridarpabhaṅgāḥ
Accusative धन्वन्तरिदर्पभङ्गम् dhanvantaridarpabhaṅgam
धन्वन्तरिदर्पभङ्गौ dhanvantaridarpabhaṅgau
धन्वन्तरिदर्पभङ्गान् dhanvantaridarpabhaṅgān
Instrumental धन्वन्तरिदर्पभङ्गेण dhanvantaridarpabhaṅgeṇa
धन्वन्तरिदर्पभङ्गाभ्याम् dhanvantaridarpabhaṅgābhyām
धन्वन्तरिदर्पभङ्गैः dhanvantaridarpabhaṅgaiḥ
Dative धन्वन्तरिदर्पभङ्गाय dhanvantaridarpabhaṅgāya
धन्वन्तरिदर्पभङ्गाभ्याम् dhanvantaridarpabhaṅgābhyām
धन्वन्तरिदर्पभङ्गेभ्यः dhanvantaridarpabhaṅgebhyaḥ
Ablative धन्वन्तरिदर्पभङ्गात् dhanvantaridarpabhaṅgāt
धन्वन्तरिदर्पभङ्गाभ्याम् dhanvantaridarpabhaṅgābhyām
धन्वन्तरिदर्पभङ्गेभ्यः dhanvantaridarpabhaṅgebhyaḥ
Genitive धन्वन्तरिदर्पभङ्गस्य dhanvantaridarpabhaṅgasya
धन्वन्तरिदर्पभङ्गयोः dhanvantaridarpabhaṅgayoḥ
धन्वन्तरिदर्पभङ्गाणाम् dhanvantaridarpabhaṅgāṇām
Locative धन्वन्तरिदर्पभङ्गे dhanvantaridarpabhaṅge
धन्वन्तरिदर्पभङ्गयोः dhanvantaridarpabhaṅgayoḥ
धन्वन्तरिदर्पभङ्गेषु dhanvantaridarpabhaṅgeṣu