| Singular | Dual | Plural |
Nominative |
धन्वन्या
dhanvanyā
|
धन्वन्ये
dhanvanye
|
धन्वन्याः
dhanvanyāḥ
|
Vocative |
धन्वन्ये
dhanvanye
|
धन्वन्ये
dhanvanye
|
धन्वन्याः
dhanvanyāḥ
|
Accusative |
धन्वन्याम्
dhanvanyām
|
धन्वन्ये
dhanvanye
|
धन्वन्याः
dhanvanyāḥ
|
Instrumental |
धन्वन्यया
dhanvanyayā
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्याभिः
dhanvanyābhiḥ
|
Dative |
धन्वन्यायै
dhanvanyāyai
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्याभ्यः
dhanvanyābhyaḥ
|
Ablative |
धन्वन्यायाः
dhanvanyāyāḥ
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्याभ्यः
dhanvanyābhyaḥ
|
Genitive |
धन्वन्यायाः
dhanvanyāyāḥ
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्यानाम्
dhanvanyānām
|
Locative |
धन्वन्यायाम्
dhanvanyāyām
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्यासु
dhanvanyāsu
|