Sanskrit tools

Sanskrit declension


Declension of धन्वन्या dhanvanyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्या dhanvanyā
धन्वन्ये dhanvanye
धन्वन्याः dhanvanyāḥ
Vocative धन्वन्ये dhanvanye
धन्वन्ये dhanvanye
धन्वन्याः dhanvanyāḥ
Accusative धन्वन्याम् dhanvanyām
धन्वन्ये dhanvanye
धन्वन्याः dhanvanyāḥ
Instrumental धन्वन्यया dhanvanyayā
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्याभिः dhanvanyābhiḥ
Dative धन्वन्यायै dhanvanyāyai
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्याभ्यः dhanvanyābhyaḥ
Ablative धन्वन्यायाः dhanvanyāyāḥ
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्याभ्यः dhanvanyābhyaḥ
Genitive धन्वन्यायाः dhanvanyāyāḥ
धन्वन्ययोः dhanvanyayoḥ
धन्वन्यानाम् dhanvanyānām
Locative धन्वन्यायाम् dhanvanyāyām
धन्वन्ययोः dhanvanyayoḥ
धन्वन्यासु dhanvanyāsu