| Singular | Dual | Plural |
Nominative |
धन्वन्यम्
dhanvanyam
|
धन्वन्ये
dhanvanye
|
धन्वन्यानि
dhanvanyāni
|
Vocative |
धन्वन्य
dhanvanya
|
धन्वन्ये
dhanvanye
|
धन्वन्यानि
dhanvanyāni
|
Accusative |
धन्वन्यम्
dhanvanyam
|
धन्वन्ये
dhanvanye
|
धन्वन्यानि
dhanvanyāni
|
Instrumental |
धन्वन्येन
dhanvanyena
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्यैः
dhanvanyaiḥ
|
Dative |
धन्वन्याय
dhanvanyāya
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्येभ्यः
dhanvanyebhyaḥ
|
Ablative |
धन्वन्यात्
dhanvanyāt
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्येभ्यः
dhanvanyebhyaḥ
|
Genitive |
धन्वन्यस्य
dhanvanyasya
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्यानाम्
dhanvanyānām
|
Locative |
धन्वन्ये
dhanvanye
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्येषु
dhanvanyeṣu
|