Sanskrit tools

Sanskrit declension


Declension of धन्वायिन् dhanvāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धन्वायी dhanvāyī
धन्वायिनौ dhanvāyinau
धन्वायिनः dhanvāyinaḥ
Vocative धन्वायिन् dhanvāyin
धन्वायिनौ dhanvāyinau
धन्वायिनः dhanvāyinaḥ
Accusative धन्वायिनम् dhanvāyinam
धन्वायिनौ dhanvāyinau
धन्वायिनः dhanvāyinaḥ
Instrumental धन्वायिना dhanvāyinā
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभिः dhanvāyibhiḥ
Dative धन्वायिने dhanvāyine
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभ्यः dhanvāyibhyaḥ
Ablative धन्वायिनः dhanvāyinaḥ
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभ्यः dhanvāyibhyaḥ
Genitive धन्वायिनः dhanvāyinaḥ
धन्वायिनोः dhanvāyinoḥ
धन्वायिनाम् dhanvāyinām
Locative धन्वायिनि dhanvāyini
धन्वायिनोः dhanvāyinoḥ
धन्वायिषु dhanvāyiṣu