| Singular | Dual | Plural |
Nominative |
धन्वायी
dhanvāyī
|
धन्वायिनौ
dhanvāyinau
|
धन्वायिनः
dhanvāyinaḥ
|
Vocative |
धन्वायिन्
dhanvāyin
|
धन्वायिनौ
dhanvāyinau
|
धन्वायिनः
dhanvāyinaḥ
|
Accusative |
धन्वायिनम्
dhanvāyinam
|
धन्वायिनौ
dhanvāyinau
|
धन्वायिनः
dhanvāyinaḥ
|
Instrumental |
धन्वायिना
dhanvāyinā
|
धन्वायिभ्याम्
dhanvāyibhyām
|
धन्वायिभिः
dhanvāyibhiḥ
|
Dative |
धन्वायिने
dhanvāyine
|
धन्वायिभ्याम्
dhanvāyibhyām
|
धन्वायिभ्यः
dhanvāyibhyaḥ
|
Ablative |
धन्वायिनः
dhanvāyinaḥ
|
धन्वायिभ्याम्
dhanvāyibhyām
|
धन्वायिभ्यः
dhanvāyibhyaḥ
|
Genitive |
धन्वायिनः
dhanvāyinaḥ
|
धन्वायिनोः
dhanvāyinoḥ
|
धन्वायिनाम्
dhanvāyinām
|
Locative |
धन्वायिनि
dhanvāyini
|
धन्वायिनोः
dhanvāyinoḥ
|
धन्वायिषु
dhanvāyiṣu
|