Singular | Dual | Plural | |
Nominative |
धन्वासट्
dhanvāsaṭ |
धन्वासही
dhanvāsahī |
धन्वासंहि
dhanvāsaṁhi |
Vocative |
धन्वासट्
dhanvāsaṭ |
धन्वासही
dhanvāsahī |
धन्वासंहि
dhanvāsaṁhi |
Accusative |
धन्वासट्
dhanvāsaṭ |
धन्वासही
dhanvāsahī |
धन्वासंहि
dhanvāsaṁhi |
Instrumental |
धन्वासहा
dhanvāsahā |
धन्वासड्भ्याम्
dhanvāsaḍbhyām |
धन्वासड्भिः
dhanvāsaḍbhiḥ |
Dative |
धन्वासहे
dhanvāsahe |
धन्वासड्भ्याम्
dhanvāsaḍbhyām |
धन्वासड्भ्यः
dhanvāsaḍbhyaḥ |
Ablative |
धन्वासहः
dhanvāsahaḥ |
धन्वासड्भ्याम्
dhanvāsaḍbhyām |
धन्वासड्भ्यः
dhanvāsaḍbhyaḥ |
Genitive |
धन्वासहः
dhanvāsahaḥ |
धन्वासहोः
dhanvāsahoḥ |
धन्वासहाम्
dhanvāsahām |
Locative |
धन्वासहि
dhanvāsahi |
धन्वासहोः
dhanvāsahoḥ |
धन्वासट्सु
dhanvāsaṭsu धन्वासट्त्सु dhanvāsaṭtsu |