Sanskrit tools

Sanskrit declension


Declension of धन्वग dhanvaga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वगः dhanvagaḥ
धन्वगौ dhanvagau
धन्वगाः dhanvagāḥ
Vocative धन्वग dhanvaga
धन्वगौ dhanvagau
धन्वगाः dhanvagāḥ
Accusative धन्वगम् dhanvagam
धन्वगौ dhanvagau
धन्वगान् dhanvagān
Instrumental धन्वगेन dhanvagena
धन्वगाभ्याम् dhanvagābhyām
धन्वगैः dhanvagaiḥ
Dative धन्वगाय dhanvagāya
धन्वगाभ्याम् dhanvagābhyām
धन्वगेभ्यः dhanvagebhyaḥ
Ablative धन्वगात् dhanvagāt
धन्वगाभ्याम् dhanvagābhyām
धन्वगेभ्यः dhanvagebhyaḥ
Genitive धन्वगस्य dhanvagasya
धन्वगयोः dhanvagayoḥ
धन्वगानाम् dhanvagānām
Locative धन्वगे dhanvage
धन्वगयोः dhanvagayoḥ
धन्वगेषु dhanvageṣu