Singular | Dual | Plural | |
Nominative |
धन्वगः
dhanvagaḥ |
धन्वगौ
dhanvagau |
धन्वगाः
dhanvagāḥ |
Vocative |
धन्वग
dhanvaga |
धन्वगौ
dhanvagau |
धन्वगाः
dhanvagāḥ |
Accusative |
धन्वगम्
dhanvagam |
धन्वगौ
dhanvagau |
धन्वगान्
dhanvagān |
Instrumental |
धन्वगेन
dhanvagena |
धन्वगाभ्याम्
dhanvagābhyām |
धन्वगैः
dhanvagaiḥ |
Dative |
धन्वगाय
dhanvagāya |
धन्वगाभ्याम्
dhanvagābhyām |
धन्वगेभ्यः
dhanvagebhyaḥ |
Ablative |
धन्वगात्
dhanvagāt |
धन्वगाभ्याम्
dhanvagābhyām |
धन्वगेभ्यः
dhanvagebhyaḥ |
Genitive |
धन्वगस्य
dhanvagasya |
धन्वगयोः
dhanvagayoḥ |
धन्वगानाम्
dhanvagānām |
Locative |
धन्वगे
dhanvage |
धन्वगयोः
dhanvagayoḥ |
धन्वगेषु
dhanvageṣu |