Singular | Dual | Plural | |
Nominative |
धन्वनः
dhanvanaḥ |
धन्वनौ
dhanvanau |
धन्वनाः
dhanvanāḥ |
Vocative |
धन्वन
dhanvana |
धन्वनौ
dhanvanau |
धन्वनाः
dhanvanāḥ |
Accusative |
धन्वनम्
dhanvanam |
धन्वनौ
dhanvanau |
धन्वनान्
dhanvanān |
Instrumental |
धन्वनेन
dhanvanena |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनैः
dhanvanaiḥ |
Dative |
धन्वनाय
dhanvanāya |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनेभ्यः
dhanvanebhyaḥ |
Ablative |
धन्वनात्
dhanvanāt |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनेभ्यः
dhanvanebhyaḥ |
Genitive |
धन्वनस्य
dhanvanasya |
धन्वनयोः
dhanvanayoḥ |
धन्वनानाम्
dhanvanānām |
Locative |
धन्वने
dhanvane |
धन्वनयोः
dhanvanayoḥ |
धन्वनेषु
dhanvaneṣu |