Sanskrit tools

Sanskrit declension


Declension of धन्वन dhanvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वनः dhanvanaḥ
धन्वनौ dhanvanau
धन्वनाः dhanvanāḥ
Vocative धन्वन dhanvana
धन्वनौ dhanvanau
धन्वनाः dhanvanāḥ
Accusative धन्वनम् dhanvanam
धन्वनौ dhanvanau
धन्वनान् dhanvanān
Instrumental धन्वनेन dhanvanena
धन्वनाभ्याम् dhanvanābhyām
धन्वनैः dhanvanaiḥ
Dative धन्वनाय dhanvanāya
धन्वनाभ्याम् dhanvanābhyām
धन्वनेभ्यः dhanvanebhyaḥ
Ablative धन्वनात् dhanvanāt
धन्वनाभ्याम् dhanvanābhyām
धन्वनेभ्यः dhanvanebhyaḥ
Genitive धन्वनस्य dhanvanasya
धन्वनयोः dhanvanayoḥ
धन्वनानाम् dhanvanānām
Locative धन्वने dhanvane
धन्वनयोः dhanvanayoḥ
धन्वनेषु dhanvaneṣu