Sanskrit tools

Sanskrit declension


Declension of धम dhama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धमम् dhamam
धमे dhame
धमानि dhamāni
Vocative धम dhama
धमे dhame
धमानि dhamāni
Accusative धमम् dhamam
धमे dhame
धमानि dhamāni
Instrumental धमेन dhamena
धमाभ्याम् dhamābhyām
धमैः dhamaiḥ
Dative धमाय dhamāya
धमाभ्याम् dhamābhyām
धमेभ्यः dhamebhyaḥ
Ablative धमात् dhamāt
धमाभ्याम् dhamābhyām
धमेभ्यः dhamebhyaḥ
Genitive धमस्य dhamasya
धमयोः dhamayoḥ
धमानाम् dhamānām
Locative धमे dhame
धमयोः dhamayoḥ
धमेषु dhameṣu