Singular | Dual | Plural | |
Nominative |
धमकः
dhamakaḥ |
धमकौ
dhamakau |
धमकाः
dhamakāḥ |
Vocative |
धमक
dhamaka |
धमकौ
dhamakau |
धमकाः
dhamakāḥ |
Accusative |
धमकम्
dhamakam |
धमकौ
dhamakau |
धमकान्
dhamakān |
Instrumental |
धमकेन
dhamakena |
धमकाभ्याम्
dhamakābhyām |
धमकैः
dhamakaiḥ |
Dative |
धमकाय
dhamakāya |
धमकाभ्याम्
dhamakābhyām |
धमकेभ्यः
dhamakebhyaḥ |
Ablative |
धमकात्
dhamakāt |
धमकाभ्याम्
dhamakābhyām |
धमकेभ्यः
dhamakebhyaḥ |
Genitive |
धमकस्य
dhamakasya |
धमकयोः
dhamakayoḥ |
धमकानाम्
dhamakānām |
Locative |
धमके
dhamake |
धमकयोः
dhamakayoḥ |
धमकेषु
dhamakeṣu |