| Singular | Dual | Plural | |
| Nominative |
धमिः
dhamiḥ |
धमी
dhamī |
धमयः
dhamayaḥ |
| Vocative |
धमे
dhame |
धमी
dhamī |
धमयः
dhamayaḥ |
| Accusative |
धमिम्
dhamim |
धमी
dhamī |
धमीन्
dhamīn |
| Instrumental |
धमिना
dhaminā |
धमिभ्याम्
dhamibhyām |
धमिभिः
dhamibhiḥ |
| Dative |
धमये
dhamaye |
धमिभ्याम्
dhamibhyām |
धमिभ्यः
dhamibhyaḥ |
| Ablative |
धमेः
dhameḥ |
धमिभ्याम्
dhamibhyām |
धमिभ्यः
dhamibhyaḥ |
| Genitive |
धमेः
dhameḥ |
धम्योः
dhamyoḥ |
धमीनाम्
dhamīnām |
| Locative |
धमौ
dhamau |
धम्योः
dhamyoḥ |
धमिषु
dhamiṣu |