Sanskrit tools

Sanskrit declension


Declension of अगति agati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतिः agatiḥ
अगती agatī
अगतयः agatayaḥ
Vocative अगते agate
अगती agatī
अगतयः agatayaḥ
Accusative अगतिम् agatim
अगती agatī
अगतीन् agatīn
Instrumental अगतिना agatinā
अगतिभ्याम् agatibhyām
अगतिभिः agatibhiḥ
Dative अगतये agataye
अगतिभ्याम् agatibhyām
अगतिभ्यः agatibhyaḥ
Ablative अगतेः agateḥ
अगतिभ्याम् agatibhyām
अगतिभ्यः agatibhyaḥ
Genitive अगतेः agateḥ
अगत्योः agatyoḥ
अगतीनाम् agatīnām
Locative अगतौ agatau
अगत्योः agatyoḥ
अगतिषु agatiṣu