Sanskrit tools

Sanskrit declension


Declension of धरणीवराह dharaṇīvarāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धरणीवराहः dharaṇīvarāhaḥ
धरणीवराहौ dharaṇīvarāhau
धरणीवराहाः dharaṇīvarāhāḥ
Vocative धरणीवराह dharaṇīvarāha
धरणीवराहौ dharaṇīvarāhau
धरणीवराहाः dharaṇīvarāhāḥ
Accusative धरणीवराहम् dharaṇīvarāham
धरणीवराहौ dharaṇīvarāhau
धरणीवराहान् dharaṇīvarāhān
Instrumental धरणीवराहेण dharaṇīvarāheṇa
धरणीवराहाभ्याम् dharaṇīvarāhābhyām
धरणीवराहैः dharaṇīvarāhaiḥ
Dative धरणीवराहाय dharaṇīvarāhāya
धरणीवराहाभ्याम् dharaṇīvarāhābhyām
धरणीवराहेभ्यः dharaṇīvarāhebhyaḥ
Ablative धरणीवराहात् dharaṇīvarāhāt
धरणीवराहाभ्याम् dharaṇīvarāhābhyām
धरणीवराहेभ्यः dharaṇīvarāhebhyaḥ
Genitive धरणीवराहस्य dharaṇīvarāhasya
धरणीवराहयोः dharaṇīvarāhayoḥ
धरणीवराहाणाम् dharaṇīvarāhāṇām
Locative धरणीवराहे dharaṇīvarāhe
धरणीवराहयोः dharaṇīvarāhayoḥ
धरणीवराहेषु dharaṇīvarāheṣu