Sanskrit tools

Sanskrit declension


Declension of धरामर dharāmara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धरामरः dharāmaraḥ
धरामरौ dharāmarau
धरामराः dharāmarāḥ
Vocative धरामर dharāmara
धरामरौ dharāmarau
धरामराः dharāmarāḥ
Accusative धरामरम् dharāmaram
धरामरौ dharāmarau
धरामरान् dharāmarān
Instrumental धरामरेण dharāmareṇa
धरामराभ्याम् dharāmarābhyām
धरामरैः dharāmaraiḥ
Dative धरामराय dharāmarāya
धरामराभ्याम् dharāmarābhyām
धरामरेभ्यः dharāmarebhyaḥ
Ablative धरामरात् dharāmarāt
धरामराभ्याम् dharāmarābhyām
धरामरेभ्यः dharāmarebhyaḥ
Genitive धरामरस्य dharāmarasya
धरामरयोः dharāmarayoḥ
धरामराणाम् dharāmarāṇām
Locative धरामरे dharāmare
धरामरयोः dharāmarayoḥ
धरामरेषु dharāmareṣu