Sanskrit tools

Sanskrit declension


Declension of धर्मक्षेत्र dharmakṣetra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मक्षेत्रम् dharmakṣetram
धर्मक्षेत्रे dharmakṣetre
धर्मक्षेत्राणि dharmakṣetrāṇi
Vocative धर्मक्षेत्र dharmakṣetra
धर्मक्षेत्रे dharmakṣetre
धर्मक्षेत्राणि dharmakṣetrāṇi
Accusative धर्मक्षेत्रम् dharmakṣetram
धर्मक्षेत्रे dharmakṣetre
धर्मक्षेत्राणि dharmakṣetrāṇi
Instrumental धर्मक्षेत्रेण dharmakṣetreṇa
धर्मक्षेत्राभ्याम् dharmakṣetrābhyām
धर्मक्षेत्रैः dharmakṣetraiḥ
Dative धर्मक्षेत्राय dharmakṣetrāya
धर्मक्षेत्राभ्याम् dharmakṣetrābhyām
धर्मक्षेत्रेभ्यः dharmakṣetrebhyaḥ
Ablative धर्मक्षेत्रात् dharmakṣetrāt
धर्मक्षेत्राभ्याम् dharmakṣetrābhyām
धर्मक्षेत्रेभ्यः dharmakṣetrebhyaḥ
Genitive धर्मक्षेत्रस्य dharmakṣetrasya
धर्मक्षेत्रयोः dharmakṣetrayoḥ
धर्मक्षेत्राणाम् dharmakṣetrāṇām
Locative धर्मक्षेत्रे dharmakṣetre
धर्मक्षेत्रयोः dharmakṣetrayoḥ
धर्मक्षेत्रेषु dharmakṣetreṣu