Sanskrit tools

Sanskrit declension


Declension of धर्मगुप्तचरित dharmaguptacarita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगुप्तचरितम् dharmaguptacaritam
धर्मगुप्तचरिते dharmaguptacarite
धर्मगुप्तचरितानि dharmaguptacaritāni
Vocative धर्मगुप्तचरित dharmaguptacarita
धर्मगुप्तचरिते dharmaguptacarite
धर्मगुप्तचरितानि dharmaguptacaritāni
Accusative धर्मगुप्तचरितम् dharmaguptacaritam
धर्मगुप्तचरिते dharmaguptacarite
धर्मगुप्तचरितानि dharmaguptacaritāni
Instrumental धर्मगुप्तचरितेन dharmaguptacaritena
धर्मगुप्तचरिताभ्याम् dharmaguptacaritābhyām
धर्मगुप्तचरितैः dharmaguptacaritaiḥ
Dative धर्मगुप्तचरिताय dharmaguptacaritāya
धर्मगुप्तचरिताभ्याम् dharmaguptacaritābhyām
धर्मगुप्तचरितेभ्यः dharmaguptacaritebhyaḥ
Ablative धर्मगुप्तचरितात् dharmaguptacaritāt
धर्मगुप्तचरिताभ्याम् dharmaguptacaritābhyām
धर्मगुप्तचरितेभ्यः dharmaguptacaritebhyaḥ
Genitive धर्मगुप्तचरितस्य dharmaguptacaritasya
धर्मगुप्तचरितयोः dharmaguptacaritayoḥ
धर्मगुप्तचरितानाम् dharmaguptacaritānām
Locative धर्मगुप्तचरिते dharmaguptacarite
धर्मगुप्तचरितयोः dharmaguptacaritayoḥ
धर्मगुप्तचरितेषु dharmaguptacariteṣu