Sanskrit tools

Sanskrit declension


Declension of धर्मगोप dharmagopa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगोपः dharmagopaḥ
धर्मगोपौ dharmagopau
धर्मगोपाः dharmagopāḥ
Vocative धर्मगोप dharmagopa
धर्मगोपौ dharmagopau
धर्मगोपाः dharmagopāḥ
Accusative धर्मगोपम् dharmagopam
धर्मगोपौ dharmagopau
धर्मगोपान् dharmagopān
Instrumental धर्मगोपेण dharmagopeṇa
धर्मगोपाभ्याम् dharmagopābhyām
धर्मगोपैः dharmagopaiḥ
Dative धर्मगोपाय dharmagopāya
धर्मगोपाभ्याम् dharmagopābhyām
धर्मगोपेभ्यः dharmagopebhyaḥ
Ablative धर्मगोपात् dharmagopāt
धर्मगोपाभ्याम् dharmagopābhyām
धर्मगोपेभ्यः dharmagopebhyaḥ
Genitive धर्मगोपस्य dharmagopasya
धर्मगोपयोः dharmagopayoḥ
धर्मगोपाणाम् dharmagopāṇām
Locative धर्मगोपे dharmagope
धर्मगोपयोः dharmagopayoḥ
धर्मगोपेषु dharmagopeṣu