| Singular | Dual | Plural |
Nominative |
धर्मगोपः
dharmagopaḥ
|
धर्मगोपौ
dharmagopau
|
धर्मगोपाः
dharmagopāḥ
|
Vocative |
धर्मगोप
dharmagopa
|
धर्मगोपौ
dharmagopau
|
धर्मगोपाः
dharmagopāḥ
|
Accusative |
धर्मगोपम्
dharmagopam
|
धर्मगोपौ
dharmagopau
|
धर्मगोपान्
dharmagopān
|
Instrumental |
धर्मगोपेण
dharmagopeṇa
|
धर्मगोपाभ्याम्
dharmagopābhyām
|
धर्मगोपैः
dharmagopaiḥ
|
Dative |
धर्मगोपाय
dharmagopāya
|
धर्मगोपाभ्याम्
dharmagopābhyām
|
धर्मगोपेभ्यः
dharmagopebhyaḥ
|
Ablative |
धर्मगोपात्
dharmagopāt
|
धर्मगोपाभ्याम्
dharmagopābhyām
|
धर्मगोपेभ्यः
dharmagopebhyaḥ
|
Genitive |
धर्मगोपस्य
dharmagopasya
|
धर्मगोपयोः
dharmagopayoḥ
|
धर्मगोपाणाम्
dharmagopāṇām
|
Locative |
धर्मगोपे
dharmagope
|
धर्मगोपयोः
dharmagopayoḥ
|
धर्मगोपेषु
dharmagopeṣu
|